Tulasīdāsa: Dohāvalī

Header

Data entry: "by a group of volunteers at Ratlam"

Date of this version: 2025-02-18

Source:

  • .

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented below.



Tulasidasa [Tulsidas]: Dohavali

Input "by a group of volunteers at Ratlam" /


Revisions:

  • 2025-01-29: TEI encoding by mass conversion
  • 2025-01-29: metadata structuring
  • 2025-04-15: Added several metadata fields.

Text

// gosvāmī tulasīdāsa kr̥ta dohāvalī //

// rāma //

// śrī hanumate namaḥ //

do0

śrīguru carana saroja raja, nija manu mukuru sudhāri /

barana_ũ raghubara bimala jasu, jo dāyaku phala cāri //

buddhihīna tanu jānike, sumirau pavana\-kumāra /

bala buddhi vidyā dehu mohi, harahu kalesa bikāra //

caupāī

jaya hanumāna jñāna guna sāgara / jaya kapīsa tihũ loka ujāgara //

rāma dūta atulita bala dhāmā / aṃjani\-putra pavanasuta nāmā //

mahābīra bikrama bajaraṃgī / kumati nivāra sumati ke saṃgī //

kaṃcana barana birāja subesā / kānana kuṃḍala kuṃcita kesā //

hātha bajra aura dhvajā birājai / kā̃dhe mū̃ja janeū sājai //

saṃkara suvana kesarīnaṃdana / teja pratāpa mahā jaga baṃdana //

bidyāvāna gunī ati cātura / rāma kāja karibe ko ātura //

prabhu caritra sunibe ko rasiyā / rāma lakhana sītā mana basiyā //

sūkṣma rupa dhari siyahi dikhāvā / bikaṭa rupa dhari laṃka jarāvā //

bhīma rupa dhari asura sãhāre / rāmacandra ke kāja sãvāre //

lāya saṃjīvana lakhana jiyāye / śrīraghubīra haraṣi ura lāye //

raghupati kīnhī bahuta baḍāī / tuma mama priya bharatahi sama bhāī //

sahasa badana tumharo jasa gāvaiṃ / asa kahi śrīpati kaṃṭha lagāvaiṃ //

sanakādika brahmādi munīsā / nārada sārada sahita ahīsā //

jama kubera digapāla jahā̃ te / kabi kobida kahi sake kahā̃ te //

tuma upakāra sugrīvahiṃ kīnhā / rāma milāya rāja pada dīnhā //

tumharo maṃtra bibhīṣaṇa mānā / laṃkeśvara bhae saba jaga jānā //

juga sahastra jojana para bhānū / līlyo tāhi madhura phala jānū //

prabhu mudrikā meli mukha māhī / jaladhi lā̃ghi gaye acaraja nāhīṃ //

durgama kāja jagata ke jete / sugama anugraha tumhare tete //

rāma duāre tuma rakhavāre / hota na ājñā binu paisāre //

saba sukha lahai tumhārī saranā / tuma racchaka kāhu ko ḍaranā //

āpana teja samhāro āpai / tīno loka hā̃ka te kā̃pai //

bhūta pisāca nikaṭa nahi āvai / mahābīra jaba nāma sunāvai //

nāsai roga harai saba pīrā / japata niraṃtara hanumata bīrā //

saṃkaṭa teṃ hanumāna chuḍāvaiṃ / mana krama bacana dhyāna jo lāvai //

saba para rāma tapasvī rājā / tina ke kāja sakala tuma sājā //

aura manoratha jo koī lāvai / soi amita jīvana phala pāvai //

cāro juga paratāpa tumhārā / hai parasiddha jagata ujiyārā //

sādhu saṃta ke tuma rakhavāre / asura nikaṃdana rāma dulāre //

aṣṭa siddhi nau nidhi ke dātā / asa bara dīna jānakī mātā //

rāma rasāyana tumhare pāsā / sadā raho raghupati ke dāsā //

tumhare bhajana rāma ko pāvai / janama janama ke dukha bisarāvai //

aṃta kāla raghubara pura jāī / jahā̃ janma hari\-bhakta kahāī //

aura devatā citta na dharaī / hanumata sei sarba sukha karaī //

saṃkaṭa kaṭai miṭai saba pīrā / jo sumirai hanumata balabīrā //

jai jai jai hanumāna gosāī / kr̥pā karahu gurudeva kī nāī //

jo sata bāra pāṭha kara koī / chūṭahi baṃdi mahāsukha hoī //

jo yaha paḍhai hanumāna cālīsā / hoya siddhi sākhī gaurīsā //

tulasīdāsa sadā hari cerā / kījai nātha hr̥daya mahã ḍerā //

do0

pavanatanaya saṃkaṭa harana, maṃgala mūrati rupa /

rāma lakhana sītā sahita, hr̥daya basahu sura bhūpa //

// iti //

siyāvara rāmacandra kī jaya / pavanasuta hanumāna kī jaya //

umāpati mahādeva kī jaya / bolo bhāi saba saṃtanha kī jaya //

// śrīsītārāmābhyāṃ namaḥ //

dohāvalī

dhyāna

rāma bāma disi jānakī lakhana dāhinī ora /

dhyāna sakala kalyānamaya surataru tulasī tora //

sītā lakhana sameta prabhu sohata tulasīdāsa /

haraṣata sura baraṣata sumana saguna sumaṃgala bāsa //

paṃcabaṭī baṭa biṭapa tara sītā lakhana sameta /

sohata tulasīdāsa prabhu sakala sumaṃgala deta //

rāma\-nāma\-japakī mahimā

citrakūṭa saba dina basata prabhu siya lakhana sameta /

rāma nāma japa jāpakahi tulasī abhimata deta //

paya ahāra phala khāi japu rāma nāma ṣaṭa māsa /

sakala sumaṃgala siddhi saba karatala tulasīdāsa //

rāma nāma manīdīpa dharu jīha deharī dvāra /

tulasī bhītara bāharehũ jauṃ cāhasi ujiyāra //

hiyã nirguna nayananhi saguna rasanā rāma sunāma /

manahũ puraṭa saṃpuṭa lasata tulasī lalita lalāma //

saguna dhyāna ruci sarasa nahiṃ nirguna mana te dūri /

tulasī sumirahu rāmako nāma sajīvana mūri //

eku chatru eku mukuṭamani saba baranani para jou /

tulasī raghubara nāma ke barana birājata dou //

nāma rāma ko aṃka hai saba sādhana haiṃ sūna /

aṃka gaẽ kachu hātha nahiṃ aṃka raheṃ dasa gūna //

nāmu rāma ko kalapataru kali kalyāna nivāsu /

jo sumirata bhayo bhā̃ga teṃ tulasī tulasīdāsu //

rāma nāma japi jīhã jana bhae sukr̥ta sukhasāli /

tulasī ihā̃ jo ālasī gayo āju kī kāli //

nāma garībanivāja ko rāja deta jana jāni /

tulasī mana pariharata nahiṃ ghura biniā kī bāni //

kāsīṃ bidhi basi tanu tajeṃ haṭhi tanu tajeṃ prayāga /

tulasī jo phala so sulabha rāma nāma anurāga //

mīṭho aru kaṭhavati bharo rauṃtāī aru chaima /

svāratha paramāratha sulabha rāma nāma ke prema //

rāma nāma sumirata sujasa bhājana bhae kujāti /

kutaruka surapura rājamaga lahata bhuvana bikhyāti //

svāratha sukha sapanehũ agama paramāratha na prabesa /

rāma nāma sumirata miṭahiṃ tulasī kaṭhina kalesa //

mora mora saba kahã kahasi tū ko kahu nija nāma /

kai cupa sādhahi suni samujhi kai tulasī japu rāma //

hama lakhi lakhahi hamāra lakhi hama hamāra ke bīca /

tulasī alakhahi kā lakhahi rāma nāma japa nīca //

rāma nāma avalaṃba binu paramāratha kī āsa /

baraṣata bārida bū̃da gahi cāhata caḷhana akāsa //

tulasī haṭhi haṭhi kahata nita cita suni hita kari māni /

lābha rāma sumirana baḷo baḷī bisāreṃ hāni //

bigarī janama aneka kī sudharai abahīṃ āju /

hohi rāma ko nāma japu tulasī taji kusamāju //

prīti pratīti surīti soṃ rāma rāma japu rāma /

tulasī tero hai bhalo ādi madhya parināma //

daṃpati rasa rasanā dasana parijana badana sugeha /

tulasī hara hita barana sisu saṃpati sahaja saneha //

baraṣā ritu raghupati bhagati tulasī sāli sudāsa /

rāmanāma bara barana juga sāvana bhādava māsa //

rāma nāma nara kesarī kanakakasipu kalikāla /

jāpaka jana prahalāda jimi pālihi dali surasāla //

rāma nāma kali kāmataru rāma bhagati suradhenu /

sakala sumaṃgala mūla jaga gurupada paṃkara renu //

rāma nāma kali kāmataru sakala sumaṃgala kaṃda /

sumirata karatala siddhi saba paga paga paramānaṃda //

jathā bhūmi saba bījamaya nakhata nivāsa akāsa /

rāma nāma saba dharamamaya jānata tulasīdāsa //

sakala kāmanā hīna je rāma bhagati rasa līna /

nāma suprema piyūṣa hr̥da tinhahũ kie mana mīna //

brahma rāma teṃ nāmu baḷa bara dāyaka bara dāni /

rāma carita sata koṭi mahã liya mahesa jiyã jāni //

sabarī gīdha susevakani sugati dīnhi raghunātha /

nāma udhāre amita khala beda bidita guna gātha //

rāma nāma para nāma teṃ prīti pratīti bharosa /

so tulasī sumirata sakala saguna sumaṃgala kosa //

laṃka bibhīṣana rāja kapi pati māruti khaga mīca /

lahī rāma soṃ nāma rati cāhata tulasī nīca //

harana amaṃgala agha akhila karana sakala kalyāna /

rāmanāma nita kahata hara gāvata beda purāna //

tulasī prīti pratīti soṃ rāma nāma japa jāga /

kiẽ hoi bidhi dāhino dei abhāgehi bhāga //

jala thala nabha gati amita ati aga jaga jīva aneka /

tulasī to se dīna kahã rāma nāma gati eka //

rāma bharoso rāma bala rāma nāma bisvāsa /

sumirata subha maṃgala kusala mā̃gata tulasīdāsa //

rāma nāma rati rāma gati rāma nāma bisvāsa /

sumirata subha maṃgala kusala duhũ disi tulasīdāsa //

rāmapremake binā saba vyartha hai

rasanā sā̃pini badana bila je na japahiṃ harināma /

tulasī prema na rāma soṃ tāhi bidhātā bāma //

hiya phāṭahũ phūṭahũ nayana jara_u so tana kehi kāma /

dravahiṃ stravahiṃ pulaka_i nahīṃ tulasī sumirata rāma //

rāmahi sumirata rana bhirata deta parata guru pā̃ya /

tulasī jinhahi na pulaka tanu te jaga jīvata jāyã //

soraṭhā

hr̥daya so kulisa samāna jo na drava_i hariguna sunata /

kara na rāma guna gāna jīha so dādura jīha sama //

stravai na salila sanehu tulasī suni raghubīra jasa /

te nayanā jani dehu rāma karahu baru ā̃dharo //

rahaiṃ na jala bhari pūri rāma sujasa suni rāvaro /

tina ā̃khina meṃ dhūri bhari bhari mūṭhī meliye //

prārthanā

bāraka sumirata tohi hohi tinhahi sammukha sukhada /

kyoṃ na sãbhārahi mohi dayā siṃdhu dasarattha ke //

rāmakī aura rāmapremakī mahimā

sāhiba hota saroṣa sevaka ko aparādha suni /

apane dekhe doṣa sapanehu rāma na ura dhare //

dohā

tulasī rāmahi āpu teṃ sevaka kī ruci mīṭhi /

sītāpati se sāhibahi kaise dījai pīṭhi //

tulasī jāke hoyagī aṃtara bāhira dīṭhi /

so ki kr̥pāluhi deigo kevaṭapālahi pīṭhi //

prabhu taru tara kapi ḍāra para te kie āpu samāna /

tulasī kahū̃ na rāma se sāhiba sīla nidhāna //

udbodhana

re mana saba soṃ nirasa hvai sarasa rāma soṃ hohi /

bhalo sikhāvana deta hai nisi dina tulasī tohi //

hare carahiṃ tāpahi bare phareṃ pasārahiṃ hātha /

tulasī svāratha mīta saba paramāratha raghunātha //

svāratha sītā rāma soṃ paramāratha siya rāma /

tulasī tero dūsare dvāra kahā kahu kāma //

svāratha paramāratha sakala sulabha eka hī ora /

dvāra dūsare dīnatā ucita na tulasī tora //

tulasī svāratha rāma hita paramāratha raghubīra /

sevaka jāke lakhana se pavanapūta ranadhīra //

jyoṃ jaga bairī mīna ko āpu sahita binu bāri /

tyoṃ tulasī raghubīra binu gati āpanī bicāri //

tulasīdāsajīkī abhilāṣā

rāma prema binu dūbaro rāma premahīṃ pīna /

raghubara kabahũka karahuge tulasihi jyoṃ jala mīna //

rāmapremakī mahattā

rāma sanehī rāma gati rāma carana rati jāhi /

tulasī phala jaga janama ko diyo bidhātā tāhi //

āpu āpane teṃ adhika jehi priya sītārāma /

tehi ke paga kī pānahīṃ tulasī tanu ko cāma //

svāratha paramāratha rahita sītā rāma sanehã /

tulasī so phala cāri ko phala hamāra mata ehã //

je jana rūkhe biṣaya rasa cikane rāma sanehã /

tulasī te priya rāma ko kānana basahi ki gehã //

jathā lābha saṃtoṣa sukha raghubara carana saneha /

tulasī jo mana khū̃da sama kānana basahũ ki geha //

tulasī jauṃ pai rāma soṃ nāhina sahaja saneha /

mū̃ḷa muḷāyo bādihīṃ bhā̃ḷa bhayo taji geha //

rāmavimukhatākā kuphala

tulasī śrīraghubīra taji karai bharoso aura /

sukha saṃpati kī kā calī narakahũ nāhīṃ ṭhaura //

tulasī parihari hari harahi pā̃vara pūjahiṃ bhūta /

aṃta phajīhata hohiṃge ganikā ke se pūta //

seye sītā rāma nahiṃ bhaje na saṃkara gauri /

janama gãvāyo bādihīṃ parata parāī pauri //

tulasī hari apamāna teṃ hoi akāja samāja /

rāja karata raja mili gae sadala sakula kururāja //

tulasī rāmahi parihareṃ nipaṭa hāni suna ojha /

surasari gata soī salila surā sarisa gaṃgojha //

rāma dūri māyā baḷhati ghaṭati jāni mana mā̃ha /

bhūri hoti rabi dūri lakhi sira para pagatara chā̃ha //

sāhiba sītānātha soṃ jaba ghaṭihai anurāga /

tulasī tabahīṃ bhālateṃ bhabhari bhāgihaiṃ bhāga //

karihau kosalanātha taji jabahiṃ dūsarī āsa /

jahā̃ tahā̃ dukha pāihauṃ tabahīṃ tulasīdāsa //

biṃdhi na īṃdhana pāiai sāgara jurai na nīra /

parai upāsa kubera ghara jo bipaccha raghubīro //

barasā ko gobara bhayo ko cahai ko karai prīti /

tulasī tū anubhavahi aba rāma bimukha kī rīti //

sabahiṃ samarathahi sukhada priya acchama priya hitakāri /

kabahũ na kāhuhi rāma priya tulasī kahā bicāri //

tulasī udyama karama juga jaba jehi rāma suḍīṭhi /

hoi suphala soi tāhi saba sanamukha prabhu tana pīṭhi //

rāma kāmataru pariharata sevata kali taru ṭhū̃ṭha /

svāratha paramāratha cahata sakala manoratha jhū̃ṭha //

kalyāṇakā sugama upāya

nija dūṣana guna rāma ke samujheṃ tulasīdāsa /

hoi bhalo kalikāla hū̃ ubhaya loka anayāsa //

kai tohi lāgahiṃ rāma priya kai tū prabhu priya hohi /

dui meṃ rucai jo sugama so kībe tulasī tohi //

tulasī dui mahã eka hī khela chā̃ḷi chala khelu /

kai karu mamatā rāma soṃ ke mamatā parahelu //

śrīrāmajīkī prāptikā sugama upāya

nigama agama sāheba sugama rāma sā̃cilī cāha /

aṃbu asana avalokiata sulabha sabai jaga mā̃ha //

sanamukha āvata pathika jyoṃ diẽ dāhino bāma /

taisoi hota su āpa ko tyoṃ hī tulasī rāma //

rāmapremake liye vairāgyakī āvaśyakatā

rāma prema patha pekhiai diẽ biṣaya tana pīṭhi /

tulasī keṃcuri parihareṃ hota sā̃pahū dīṭhi //

tulasī jau lauṃ biṣaya kī mudhā mādhurī mīṭhi /

tau lauṃ sudhā sahastra sama rāma bhagati suṭhi sīṭhi //

śaraṇāgatikī mahimā

jaiso taiso rāvaro kevala kosalapāla /

tau tulasī ko hai bhalo tihū̃ loka tihũ kāla //

hai tulasī keṃ eka guna avaguna nidhi kahaiṃ loga /

bhalo bharoso rāvaro rāma rījhibe joga //

bhaktikā svarupa

prīti rāma soṃ nīti patha caliya rāga risa jīti /

tulasī saṃtana ke mate ihai bhagati kī rīti //

kaliyugase kauna nahīṃ chalā jātā

satya bacana mānasa bimala kapaṭa rahita karatūti /

tulasī raghubara sevakahi sakai na kalijuga dhūti //

tulasī sukhī jo rāma soṃ dukhī so nija karatūti /

karama bacana mana ṭhīka jehi tehi na sakai kali dhūti //

gosvāmījīkī prema\-kāmanā

nāto nāte rāma keṃ rāma sanehã sanehu /

tulasī mā̃gata jori kara janama janama siva dehu //

saba sādhanako eka phala jehiṃ jānyo so jāna /

jyoṃ tyoṃ mana maṃdira basahiṃ rāma dhareṃ dhanu bāna //

jauṃ jagadīsa tau ati bhalo jauṃ mahīsa tau bhāga /

tulasī cāhata janama bhari rāma carana anurāga //

parau naraka phala cāri sisu mīca ḍākinī khāu /

tulasī rāma saneha ko jo phala so jari jāu //

rāmabhaktake lakṣaṇa

hita soṃ hita, rati rāma soṃ, ripu soṃ baira bihāu /

udāsīna saba soṃ sarala tulasī sahaja subhāu //

tulasī mamatā rāma soṃ samatā saba saṃsāra /

rāga na roṣa na doṣa dukha dāsa bhae bhava pāra //

udbodhana

rāmahi ḍaru karu rāma soṃ mamatā prīti pratīti /

tulasī nirupadhi rāma ko bhaẽ hārehū̃ jīti //

tulasī rāma kr̥pālu soṃ kahi sunāu guna doṣa /

hoya dūbarī dīnatā parama pīna saṃtoṣa //

sumirana sevā rāma soṃ sāhaba soṃ pahicāni /

aisehu lābha na lalaka jo tulasī nita hita hāni //

jāneṃ jānana joiai binu jāne ko jāna /

tulasī yaha suni samujhi hiyã ānu dhareṃ dhanu bāna //

karamaṭha kaṭhamaliyā kahaiṃ gyānī gyāna bihīna /

tulasī tripatha bihāi go rāma duāreṃ dīna //

bādhaka saba saba ke bhae sādhaka bhae na koi /

tulasī rāma kr̥pālu teṃ bhalo hoi so hoi //

śiva aura rāmakī ekatā

saṃkara priya mama drohī siva drohī mama dāsa /

te nara karahiṃ kalapa bhari ghora naraka mahũ bāsa //

bilaga bilaga sukha saṃga dukha janama marana soi rīti /

rahiata rākhe rāma keṃ gae te ucita anīti //

rāmapremakī sarvotkr̥ṣṭatā

jā̃ya kahaba karatūti binu jāyã joga bina chema /

tulasī jāyã upāya saba binā rāma pada prema //

loga magana saba jogahīṃ joga jā̃ya binu chema /

tyoṃ tulasīke bhāvagata rāma prema binu nema //

śrīrāmakī kr̥pā

rāma nikāī rāvarī hai sabahī ko nīka /

jauṃ yaha sā̃cī hai sadā tau nīko tulasīka //

tulasī rāma jo ādar_yo khoṭo kharo kharoi /

dīpaka kājara sira dhar_yo dhar_yo sudhar_yo dharoi //

tanu bicitra kāyara bacana ahi ahāra mana ghora /

tulasī hari bhae pacchadhara tāte kaha saba mora //

laha_i na phūṭī kauṃḷihū ko cāhai kehi kāja /

so tulasī mahãgo kiyo rāma garība nivāja //

ghara ghara mā̃ge ṭūka puni bhūpati pūje pāya /

je tulasī taba rāma binu te aba rāma sahāya //

tulasī rāma sudīṭhi teṃ nibala hota balavāna /

baira bāli sugrīva keṃ kahā kiyo hanumāna //

tulasī rāmahu teṃ adhika rāma bhagata jiyã jāna /

riniyā rājā rāma bhe dhanika bhae hanumāna //

kiyo susevaka dharama kapi prabhu kr̥tagya jiyã jāni /

jori hātha ṭhāḷhe bhae baradāyaka baradāni //

bhagata hetu bhagavāna prabhu rāma dhareu tanu bhūpa /

kie carita pāvana parama prākr̥ta nara anurupa //

gyāna girā gotīta aja māyā mana guna pāra /

soi saccidānaṃdaghana kara nara carita udāra //

hiranyāccha bhrātā sahita madhu kaiṭabha balavāna /

jehiṃ māre soi avatareu kr̥pāsiṃdhu bhagavāna //

suddha saccidānaṃdamaya kaṃda bhānukula ketu /

carita karata nara anuharata saṃsr̥ti sāgara setu //

bhagavān kī bālalīlā

bāla bibhūṣana basana bara dhūri dhūsarita aṃga /

bālakeli raghubara karata bāla baṃdhu saba saṃga //

anudina avadha badhāvane nita nava maṃgala moda /

mudita mātu pitu loga lakhi raghubara bāla binoda //

rāja ajira rājata rucira kosalapālaka bāla /

jānu pāni cara carita bara saguna sumaṃgala māla //

nāma lalita līlā lalita lalita rūpa raghunātha /

lalita basana bhūṣana lalita lalita anuja sisu sātha //

rāma bharata lachimana lalita satru samana subha nāma /

sumirata dasaratha suvana saba pūjahiṃ saba mana kāma //

bālaka kosalapāla ke sevakapāla kr̥pāla /

tulasī mana mānasa basata maṃgala maṃju marāla //

bhagata bhūmi bhūsura surabhi sura hita lāgi kr̥pāla /

karata carita dhari manuja tanu sunata miṭahiṃ jagajāla //

nija icchā prabhu avatara_i sura mahi go dvija lāgi /

saguna upāsaka saṃga tahã rahahiṃ moccha saba tyāgi //

prārthanā

paramānaṃda kr̥pāyatana mana paripūrana kāma /

prema bhagati anapāyanī dehu hamahi śrīrāma //

bhajanakī mahimā

bāri matheṃ ghr̥ta hoi baru sikatā te baru tela /

binu hari bhajana na bhava taria yaha siddhāṃta apela //

hari māyā kr̥ta doṣa guna binu hari bhajana na jāhiṃ /

bhajia rāma saba kāma taji asa bicāri mana māhiṃ //

jo cetana kahã jaḷa kara_i jaḷahi kara_i caitanya /

asa samartha raghunāyakahi bhajahiṃ jīva te dhanya //

śrīraghubīra pratāpa te siṃdhu tare pāṣāna /

te matimaṃda je rāma taji bhajahiṃ jāi prabhu āna //

lava nimeṣa paramānu juga barasa kalapa sara caṃḍa /

bhajasi na mana tehi rāma kahã kālu jāsu kodaṃḍa //

taba lagi kusala na jīva kahũ sapanehũ mana biśrāma /

jaba lagi bhajata na rāma kahũ sokadhāma taji kāma //

binu satasaṃga na harikathā tehiṃ binu moha na bhāga /

moha gaẽ binu rāmapada hoi na dr̥ḍha anurāga //

binu bisvāsa bhagati nahiṃ tehi binu dravahiṃ na rāmu /

rāma kr̥pā binu sapanehũ jīva na la biśrāmu //

soraṭhā

asa bicāri matidhīra taji kutarka saṃsaya sakala /

bhajahu rāma raghubīra karunākara suṃdara sukhada //

bhāva basya bhagavāna sukha nidhāna karunā bhavana /

taji mamatā mada māna bhajia sadā sītā ravana //

kahahiṃ bimalamati saṃta beda purāna bicāri asa /

dravahiṃ jānakī kaṃta taba chūṭai saṃsāra dukha //

binu guru hoi ki gyāna gyāna ki hoi birāga binu /

gāvahiṃ beda purāna sukha ki lahia hari bhagati binu //

dohā

rāmacaṃdra ke bhajana binu jo caha pada nirbāna /

gyānavaṃta api so nara pasu binu pū̃cha biṣāna //

jara_u so saṃpati sadana sukhu suhr̥da mātu pitu bhāi /

sanamukha hota jo rāmapada kara_i na sahasa sahāi //

sei sādhu guru samujhi sikhi rāma bhagati thiratāi /

larikāī ko pairibo tulasī bisari na jāi //

rāmasevakakī mahimā

saba_i kahāvata rāma ke sabahi rāma kī āsa /

rāma kahahiṃ jehi āpano tehi bhaju tulasīdāsa //

jehi sarīra rati rāma soṃ soi ādarahiṃ sujāna /

rudradeha taji nehabasa bānara bhe hanumāna //

jāni rāma sevā sarasa samujhi karaba anumāna /

puruṣā te sevaka bhae hara te bhe hanumāna //

tulasī raghubara sevakahi khala ḍāṭata mana mākhi /

bājarāja ke bālakahi lavā dikhāvata ā̃khi //

rāvana ripuke dāsa teṃ kāyara karahiṃ kucāli /

khara dūṣana mārīca jyoṃ nīca jāhiṃge kāli //

punya pāpa jasa ajasa ke bhāvī bhājana bhūri /

saṃkaṭa tulasīdāsa ko rāma karahiṃge dūri //

khelata bālaka byāla sãga melata pāvaka hātha /

tulasī sisu pitu mātu jyoṃ rākhata siya raghunātha //

tulasī dina bhala sāhu kahã bhalī cora kahã rāti /

nisi bāsara tā kahã bhalo mānai rāma itāti //

rāma mahimā

tulasī jāne suni samujhi kr̥pāsiṃdhu raghurāja /

mahãge mani kaṃcana kie sauṃdhe jaga jala nāja //

rāmabhajanakī mahimā

sevā sīla saneha basa kari parihari priya loga /

tulasī te saba rāma soṃ sukhada sãjoga biyoga //

cāri cahata mānasa agama canaka cāri ko lāhu /

cāri parihareṃ cāri ko dāni cāri cakha cāhu //

rāmapremakī prāpti sugama upāya

sūdhe mana sūdhe bacana sūdhī saba karatūti /

tulasī sūdhī sakala bidhi raghubara prema prasūti //

rāmaprāptimeṃ bādhaka

beṣa bisada bolani madhura mana kaṭu karama malīna /

tulasī rāma na pāiai bhaẽ biṣaya jala mīna //

bacana beṣa teṃ jo bana_i so bigara_i parināma /

tulasī mana teṃ jo bana_i banī banāī rāma //

rāma anukūlatāmeṃ hī kalyāṇa hai

nīca mīcu lai jāi jo rāma rajāyasu pāi /

tau tulasī tero bhalo na tu anabhalo aghāi //

śrīrāmakī śaraṇāgatavatsalatā

jāti hīna agha janma mahi mukta kīnhi asi nāri /

mahāmaṃda mana sukha cahasi aise prabhuhi bisāri //

baṃdhu badhū rata kahi kiyo bacana niruttara bāli /

tulasī prabhu sugrīva kī cita_i na kachū kucāli //

bāli balī balasāli dali sakhā kīnha kapirāja /

tulasī rāma kr̥pālu ko birada garība nivāja //

kahā bibhīṣana lai milyo kahā bigār_yo bāli /

tulasī prabhu saranāgatahi saba dina āe pāli //

tulasī kosalapāla so ko saranāgata pāla /

bhajyo bibhīṣana baṃdhu bhaya bhaṃjyo dārida kāla //

kulisahu cāhi kaṭhora ati komala kusumahu cāhi /

citta khagesa rāma kara samujhi para_i kahu kāhi //

balakala bhūṣana phala asana tr̥na sajyā druma prīti /

tinha samayana laṃkā daī yaha raghubara kī rīti //

jo saṃpati siva rāvanahi dīnhi diẽ dasa mātha /

soi saṃpadā bibhīṣanahi sakuci dīnhi raghunātha //

abicala rāja bibhīṣanahi dīnha rāma raghurāja /

ajahũ birājata laṃka para tulasī sahita samāja //

kahā bibhīṣana lai milyo kahā diyo raghunātha /

tulasī yaha jāne binā mūḷha mījihaiṃ hātha //

bairi baṃdhu nisicara adhama tajyo na bhareṃ kalaṃka /

jhūṭheṃ agha siya pariharī tulasī sāĩ sasaṃka //

tehi samāja kiyo kaṭhina pana jehiṃ taulyo kailāsa /

tulasī prabhu mahimā kahauṃ sevaka ko bisvāsa //

sabhā sabhāsada nirakhi paṭa pakari uṭhāyo hātha /

tulasī kiyo igārahoṃ basana besa jadunātha //

trāhi tīni kahyo draupadī tulasī rāja samāja /

prathama baḷhe paṭa biya bikala cahata cakita nija kāja //

sukha jīvana saba kou cahata sukha jīvana hari hātha /

tulasī dātā māganeu dekhiata abudha anātha //

kr̥pana dei pāia paro binu sādheṃ sidhi hoi /

sītāpati sanamukha samujhi jau kījai subha soi //

daṃḍaka bana pāvana karana carana saroja prabhāu /

ūsara jāmahiṃ khala tarahiṃ hoi raṃka te rāu //

binahiṃ ritu tarubara pharata silā dravahi jala jora /

rāma lakhana siya kari kr̥pā jaba citavata jehi ora //

silā sutiya bha_i giri tare mr̥taka jie jaga jāna /

rāma anugraha saguna subha sulabha sakala kalyāna //

silā sāpa mocana carana sumirahu tulasīdāsa /

tajahu soca saṃkaṭa miṭihiṃ pūjahi manakī āsa //

mue jiāe bhālu kapi avadha biprako pūta /

sumirahu tulasī tāhi tū jāko māruti dūta //

prārthanā

kāla karama guna dora jaga jīva tihāre hātha /

tulasī raghubara rāvaro jānu jānakīnātha //

roga nikara tanu jaraṭhapanu tulasī saṃga kuloga /

rāma kr̥pā lai pāliai dīna pālibe joga //

mo sama dīna na dīna hita tumha samāna raghubīra /

asa bicāri raghubaṃsa mani harahu biṣama bhava bhīra //

bhava bhuaṃga tulasī nakula ḍasata gyāna hari leta /

citrakūṭa eka auṣadhī citavata hota saceta //

hauṃhu kahāvata sabu kahata rāma sahata upahāsa /

sāhiba sītānātha so sevaka tulasīdāsa //

rāmarājyakī mahimā

rāma rāja rājata sakala dharama nirata nara nāri /

rāga na roṣa na doṣa dukha sulabha padāratha cāri //

rāma rāja saṃtoṣa sukha ghara bana sakala supāsa /

taru surataru suradhenu mahi abhimata bhoga bilāsa //

khetī bani bidyā banija sevā silipa sukāja /

tulasī surataru sarisa saba suphala rāma keṃ rāja //

daṃḍa jatinha kara bheda jahã nartaka nr̥tya samāja /

jītahu manahiṃ sunia asa rāmacaṃdra keṃ rāja //

kopeṃ soca na poca kara karia nihora na kāja /

tulasī paramiti prīti kī rīti rāma keṃ rāja //

śrīrāmakī dayālutā

mukura nirakhi mukha rāma bhrū ganata gunahi dai doṣa /

tulasī se saṭha sevakanhi lakhi jani parahiṃ saroṣa //

śrīrāmakī dharmadhurandharatā

sahasanāma muni bhanita suni tulasī ballabha nāma /

sakucita hiyã hãsi nirakhi siya dharama dhuraṃdhara rāma //

śrīsītājīkā alaukika prema

gautama tiya gati surati kari nahiṃ parasati paga pāni /

mana bihãse raghubaṃsamani prīti alaukika jāni //

śrīrāmakī kīrti

tulasī bilasata nakhata nisi sarada sudhākara sātha /

mukutā jhālari jhalaka janu rāma sujasu sisu hātha //

raghupati kīrati kāminī kyoṃ kahai tulasīdāsu /

sarada akāsa prakāsa sasi cāru cibuka tila jāsu //

prabhu guna gana bhūṣana basana bisada biseṣa subesa /

rāma sukīrati kāminī tulasī karataba kesa //

rāma carita rākesa kara sarisa sukhada saba kāhu /

sajjana kumuda cakora cita hita biseṣi baḷa lāhu //

raghubara kīrati sajjanani sītala khalani sutāti /

jyoṃ cakora caya cakkavani tulasī cā̃dani rāti //

rāmakathākī mahimā

rāma kathā maṃdākinī citrakūṭa cita cāru /

tulasī subhaga saneha bana siya raghubīra bihāru //

syāma surabhi paya bisada ati gunada karahiṃ saba pāna /

girā grāmya siya rāma jasa gāvahiṃ sunahiṃ sujāna //

hari hara jasa sura nara girahũ baranahiṃ sukabi samāja /

hā̃ḷī hāṭaka ghaṭita caru rā̃dhe svāda sunāja //

rāmamahimākī ajñeyatā

tila para rākheu sakala jaga bidita bilokata loga /

tulasī mahimā rāma kī kauna jānibe joga //

śrīrāmajīke svarupakī alaukikatā

soraṭhā

rāma sarūpa tumhāra bacana agocara buddhipara /

abigata akatha apāra neti neti nita nigama kaha //

īśvara\-mahimā

dohā

māyā jīva subhāva guna kāla karama mahadādi /

īsa aṃka teṃ baḷhata saba īsa aṃka binu bādi //

śrīrāmajīkī bhaktavatsalatā

hita udāsa raghubara biraha bikala sakala nara nāri /

bharata lakhana siya gati samujhi prabhu cakha sadā subāri //

sītā,lakṣmaṇa aura bharatake rāmapremakī alaukikatā

sīya sumitrā suvana gati bharata saneha subhāu /

kahibe ko sārada sarasa janibe ko raghurāu //

jāni rāma na kahi sake bharata lakhana siya prīti /

so suni guni tulasī kahata haṭha saṭhatā kī rīti //

saba bidhi samaratha sakala kaha sahi sā̃sati dina rāti /

bhalo nibāheu suni samujhi svāmidharma saba bhā̃ti //

bharata\-mahimā

bharatahi hoi na rājamadu bidhi harihara pada pāi /

kabahũ ki kā̃jī sīkarani chīrasiṃdhu binasāi //

saṃpati cakaī bharata caka muni āyasa khelavāra /

tehi nisi āśrama piṃjarā̃ rākhe bhā bhinusāra //

sadhana cora maga mudita mana dhanī gahī jyoṃ pheṃṭa /

tyoṃ sugrīva bibhīṣanahiṃ bhaī bharatakī bheṃṭa //

rāma sarāhe bharata uṭhi mile rāma sama jāni /

tadapi bibhīṣana kīsapati tulasī garata galāni //

bharata syāma tana rāma sama saba guna rūpa nidhāna /

sevaka sukhadāyaka sulabha sumirata saba kalyāna //

lakṣmaṇamahimā

lalita lakhana mūrati madhura sumirahu sahita saneha /

sukha saṃpati kīrati bijaya saguna sumaṃgala geha //

śatrughnamahimā

nāma satrusūdana subhaga suṣamā sīla niketa /

sevata sumirata sulabha sukha sakala sumaṃgala deta //

kausalyāmahimā

kausalyā kalyānama_i mūrati karata pranāma /

saguna sumaṃgala kāja subha kr̥pā karahiṃ siyārāma //

sumitrāmahimā

sumiri sumitrā nāma jaga je tiya lehiṃ sanema /

suana lakhana ripudavana se pāvahiṃ pati pada prema //

sītāmahimā

sītācarana pranāma kari sumiri sunāma sunema /

hohiṃ tīya patidevatā prānanātha priya prema //

rāmacaritrakī pavitratā

tulasī kevala kāmataru rāmacarita ārāma /

kalitaru kapi nisicara kahata hamahiṃ kie bidhi bāma //

kaikeyīkī kuṭilatā

mātu sakala sānuja bharata guru pura loga subhāu /

dekhata dekha na kaika_ihi laṃkāpati kapirāu //

sahaja sarala raghubara bacana kumati kuṭila kari jāna /

cala_i joṃka jala bakragati jadyapi salilu samāna //

daśarathamahimā

dasaratha nāma sukāmataru phala_i sakalo kalyāna /

dharani dhāma dhana dharama suta sadaguna rūpa nidhāna //

tulasī jānyo dasarathahiṃ dharamu na satya samāna /

rāmu taje jehi lāgi binu rāma parihare prāna //

rāma birahã dasaratha marana muni mana agama sumīcu /

tulasī maṃgala marana taru suci saneha jala sīṃcu //

soraṭhā

jīvana marana sunāma jaiseṃ dasaratha rāya ko /

jiyata khilāe rāma rāma birahã tanu parihareu //

jaṭāyukā bhāgya

dohā

prabhuhi bilokata goda gata siya hita ghāyala nīcu /

tulasī pāī gīdhapati mukuti manohara mīcu //

birata karama rata bhagata muni siddha ū̃ca aru nīcu /

tulasī sakala sihāta suni gīdharāja kī mīcu //

mue marata marihaiṃ sakala gharī paharake bīcu /

lahī na kāhū̃ āju lauṃ gīdharāja kī mīcu //

mũe mukuta jīvata mukuta mukuta mukuta hū̃ bīcu /

tulasī sabahī teṃ adhika gīdharāja kī mīcu //

raghubara bikala bihaṃga lakhi so biloki dou bīra /

siya sudhi kahi siyala rāma kahi deha tajī mati dhīra //

dasaratha teṃ dasaguna bhagati sahita tāsu kari kāju /

socata baṃdhu sameta prabhu kr̥pāsiṃdhu raghurāju //

rāmakr̥pākī mahattā

kevaṭa nisicara bihaga mr̥ga kie sādhu sanamāni /

tulasī raghubara kī kr̥pā sakala sumaṃgala khāni //

hanumatsmaraṇakī mahattā

maṃjula maṃgala modamaya mūrati māruta pūta /

sakala siddhi kara kamala tala sumirata raghubara dūta //

dhīra bīra raghubīra priya sumiri samīra kumāru /

agama sugama saba kāja karu karatala siddhi bicāru //

sukha muda maṃgala kumuda bidhu suguna saroruha bhānu /

karahu kāja saba siddhi subha āni hiẽ hanumānu //

sakala kāja subha sama_u bhala saguna sumaṃgala jānu /

kīrati bijaya bibhūti bhali hiyã hanumānahi ānu //

sūra siromani sāhasī sumati samīra kumāra /

sumirata saba sukha saṃpadā muda maṃgala dātāra //

bāhupīḷākī śāntike liye prārthanā

tulasī tanu sara sukha jalaja bhuja ruja gaja barajora /

dalata dayānidhi dekhiai kapi kesarī kisora //

bhuja taru koṭara roga ahi barabasa kiyo prabesa /

bihagarāja bāhana turata kāḷhia miṭai kalesa //

bāhu biṭapa sukha bihãga thalu lagī kupīra kuāgi /

rāma kr̥pā jala sīciai begi dīna hita lāgi //

kāśīmahimā

soraṭhā

mukti janma mahi jāni gyāna khāni agha hāni kara /

jahã basa saṃbhu bhavāni so kāsī seia kasa na //

śaṃkaramahimā

jarata sakala sura br̥ṃda biṣama garala jehiṃ pāna kiya /

tehi na bhajasi mana maṃda ko kr̥pālu saṃkara sarisa //

śaṃkarajīse prārthanā

dohā

bāsara ḍhāsani ke ḍhakā rajanīṃ cahũ disi cora /

saṃkara nija pura rākhiai citai sulocana kora //

apanī bīsīṃ āpuhīṃ purihiṃ lagāe hātha /

kehi bidhi binatī bisva kī karauṃ bisva ke nātha //

bhagavallīlākī durjñeyatā

aura karai aparādhu kou aura pāva phala bhogu /

ati bicitra bhagavaṃta gati ko jaga jānai jogu //

premameṃ prapaṅca bādhaka hai

prema sarīra prapaṃca ruja upajī adhika upādhi /

tulasī bhalī subaidaī begi bā̃dhiai byādhi //

abhimāna hī bandhanakā mūla hai

hama hamāra ācāra baḷa bhūri bhāra dhari sīsa /

haṭhi saṭha parabasa parata jimi kīra kosa kr̥mi kīsa //

jīva aura darpaṇake pratibimbakī samānatā

kehiṃ maga prabisati jāti kehiṃ kahu darapanameṃ chāhã /

tulasī jyoṃ jaga jīva gati kari jīva ke nāhã //

bhagavanmāyākī durjñeyatā

sukhasāgara sukha nīṃda basa sapane saba karatāra /

māyā māyānātha kī ko jaga jānanihāra //

jīvakī tīna daśāẽ

jīva sīva sama sukha sayana sapaneṃ kachu karatūti /

jāgata dīna malīna soi bikala biṣāda bibhūti //

sr̥ṣṭi svapnavat hai

sapaneṃ hoi bhikhāri nr̥pu raṃku nākapati hoi /

jāgeṃ lābhu na hāni kachu timi prapaṃca jiyã joi //

hamārī mr̥tyu pratikṣaṇa ho rahī hai

tulasī dekhata anubhavata sunata na samujhata nīca /

capari capeṭe deta nita kesa gaheṃ kara mīca //

kālakī karatūta

karama kharī kara moha thala aṃka carācara jāla /

hanata gunata gani guni hanata jagata jyautiṣī kāla //

indriyoṃkī sārthakatā

kahibe kahã rasanā racī sunibe kahã kiye kāna /

dharibe kahã cita hita sahita paramārathahi sujāna //

saguṇake binā nirguṇakā nirūpaṇa asambhava hai

gyāna kahai agyāna binu tama binu kahai prakāsa /

niraguna kahai jo saguna binu so guru tulasīdāsa //

nirguṇakī apekṣā saguṇa adhika prāmāṇika hai

aṃka aguna ākhara saguna samujhia ubhaya prakāra /

khoẽ rākheṃ āpu bhala tulasī cāru bicāra //

viṣayāsaktikā nāśa hue binā jñāna adhūrā hai

paramāratha pahicāni mati lasati biṣayã lapaṭāni /

nikasi citā teṃ adhajarita mānahũ satī parāni //

viṣayāsakta sādhukī apekṣā vairāgyavān gr̥hastha acchā hai

sīsa udhārana kina kaheu baraji rahe priya loga /

gharahīṃ satī kahāvatī jaratī nāha biyoga //

sādhuke liye pūrṇa tyāgakī āvaśyakatā

khariyā kharī kapūra saba ucita na piya tiya tyāga /

kai khariyā mohi meli kai bimala bibeka birāga //

bhagavatapremameṃ āsakti bādhaka hai, gr̥hasthāśrama nahīṃ

ghara kīnheṃ ghara jāta hai ghara chā̃ḷe ghara jāi /

tulasī ghara bana bīcahīṃ rāma prema pura chāi //

saṃtoṣapūrvaka gharameṃ rahanā uttama hai

diẽ pīṭhi pācheṃ lagai sanamukha hota parāi /

tulasī saṃpati chā̃ha jyoṃ lakhi dina baiṭhi gãvāi //

viṣayoṃ kī āśā hī duḥkha kā mūla hai

tulasī adbhūta devatā āsā devī nāma /

seẽ soka samarpaī bimukha bhaẽ abhirāma //

moha\-mahimā

soī seṃvara tei suvā sevata sadā basaṃta /

tulasī mahimā moha kī sunata sarāhata saṃta //

biṣaya\-sukhakī heyatā

karata na samujhata jhūṭha guna sunata hota mati raṃka /

pārada pragaṭa prapaṃcamaya siddhiu nāũ kalaṃka //

lobhakī prabalatā

gyānī tāpasa sūra kabi kobida guna āgāra /

kehi kai lobha biḍaṃbanā kīnhi na ehiṃ saṃsāra //

dhana aura aiśvaryake mada tathā kāmakī vyāpakatā

śrīmada bakra na kīnha kehi prabhutā badhira na kāhi /

mr̥galocani ke naina sara ko asa lāga na jāhi //

māyākī phauja

byāpi raheu saṃsāra mahũ māyā kaṭaka pracaṃḍa /

senāpati kāmādi bhaṭa daṃbha kapaṭa pāṣaṃḍa //

kāma,krodha,lobhakī prabalatā

tāta tīni ati prabala khala kāma krodha aru lobha /

muni bigyāna dhāma mana karahiṃ nimiṣa mahũ chobha //

kāma,krodha,lobhake sahāyaka

lobha keṃ icchā daṃbha bala kāma ke kevala nāri /

krodha ke paruṣa bacana bala munibara kahahiṃ bicāri //

mohakī senā

kāma krodha lobhādi mada prabala moha kai dhāri /

tinha mahã ati dāruna dukhada māyārupī nāri //

agni,samudra,prabala strī aura kālakī samānatā

kāha na pāvaka jāri saka kā na samudra samāi /

kā na karai abalā prabala kehi jaga kālu na khāi //

strī jhagaḷe aura mr̥tyukī jaḷa hai

janamapatrikā barati kai dekhahu manahiṃ bicāri /

dāruna bairī mīcu ke bīca birājati nāri //

udbodhana

dīpasikhā sama jubati tana mana jani hosi pataṃga /

bhajahi rāma taji kāma mada karahi sadā satasaṃga //

gr̥hāsakti śrīraghunāthajīke svarūpake jñānameṃ bādhaka hai

kāma krodha mada lobha rata gr̥hāsakta dukharūpa /

te kimi jānahiṃ raghupatihi mūḷha pare bhava kūpa //

kāma\-krodhādi eka\-eka anarthakāraka hai phira sabakī

to bāta hī kyā hai

graha grahīta puni bāta basa tehi puni bīchī māra /

tehi piāia bārunī kahahu kāha upacāra //

kisake manako śānti nahīṃ milatī ?

tāhi ki saṃpati saguna subha sapanehũ mana biśrāma /

bhūta droha rata mohabasa rāma bimukha rati kāma //

jñānamārgakī kaṭhinatā

kahata kaṭhina samujhata kaṭhina sādhata kaṭhina bibeka /

hoi ghunācchara nyāya jauṃ puni pratyūha aneka //

bhagavadbhajanake atirikta aura saba prayatna vyartha hai

khala prabodha jaga sodha mana ko nirodha kula sodha /

karahiṃ te phoṭaka paci marahiṃ sapanehũ sukha na subodha //

saṃtoṣakī mahimā

soraṭhā

kou biśrāma ki pāva tāta sahaja saṃtoṣa binu /

calai ki jala binu nāva koṭi jatana paci paci maria //

māyākī prabalatā aura usake taranekā upāya

sura nara muni kou nāhiṃ jehi na moha māyā prabala /

asa bicāri mana māhiṃ bhajia mahāmāyā patihi //

gosvāmījīkī ananyatā

dohā

eka bharoso eka bala eka āsa bisvāsa /

eka rāma ghana syāma hita cātaka tulasīdāsa //

premakī ananyatāke liye cātakakā udāharaṇa

jauṃ ghana baraṣai samaya sira jauṃ bhari janama udāsa /

tulasī yā cita cātakahi taū tihārī āsa //

cātaka tulasī ke mateṃ svātihũ piai na pāni /

prema tr̥ṣā bāḷhati bhalī ghaṭeṃ ghaṭaigī āni //

raṭata raṭata rasanā laṭī tr̥ṣā sūkhi ge aṃga /

tulasī cātaka prema ko nita nūtana ruci raṃga //

caḷhata na cātaka cita kabahũ priya payoda ke doṣa /

tulasī prema payodhi kī tāte nāpa na jokha //

baraṣi paruṣa pāhana payada paṃkha karau ṭuka ṭūka /

tulasī parī na cāhiai catura cātakahi cūka //

upala barasi garajata taraji ḍārata kulisa kaṭhora /

citava ki cātaka megha taji kabahũ dūsarī ora //

pabi pāhana dāmini garaja jhari jhakora khari khījhi /

roṣa na prītama doṣa lakhi tulasī rāgahi rījhi //

māna rākhibo mā̃gibo piya soṃ nita nava nehu /

tulasī tīniu taba phabaiṃ jau cātaka mata lehu //

tulasī cātaka hī phabai māna rākhibo prema /

bakra buṃda lakhi svātihū nidari nibāhata nema //

tulasī cātaka mā̃gano eka eka ghana dāni /

deta jo bhū bhājana bharata leta jo ghū̃ṭaka pāni //

tīni loka tihũ kāla jasa cātaka hī ke mātha /

tulasī jāsu na dīnatā sunī dūsare nātha //

prīti papīhā payada kī pragaṭa naī pahicāni /

jācaka jagata kanāuḷo kiyo kanauḷā dāni //

nahiṃ jācata nahiṃ saṃgrahī sīsa nāi nahiṃ lei /

aise mānī māganehi ko bārida bina dei //

ko ko na jyāyo jagata meṃ jīvana dāyaka dāni /

bhayo kanauḷo jācakahi payada prema pahicāni //

sādhana sā̃sati saba sahata sabahi sukhada phala lāhu /

tulasī cātaka jalada kī rījhi būjhi budha kāhu //

cātaka jīvana dāyakahi jīvana samayã surīti /

tulasī alakha na lakhi parai cātaka prīti pratīti //

jīva carācara jahã lage hai saba ko hita meha /

tulasī cātaka mana basyo ghana soṃ sahaja saneha //

ḍolata bipula bihaṃga bana piata pokharani bāri /

sujasa dhavala cātaka navala tuhī bhuvana dasa cāri //

mukha mīṭhe mānasa malina kokila mora cakora /

sujasa dhavala cātaka navala rahyo bhuvana bhari tora //

bāsa besa bolani calani mānasa maṃju marāla /

tulasī cātaka prema kī kīrati bisada bisāla //

prema na parakhia paruṣapana payada sikhāvana eha /

jaga kaha cātaka pātakī ūsara barasai meha //

hoi na cātaka pātakī jīvana dāni na mūḷha /

tulasī gati prahalāda kī samujhi prema patha gūḷha //

garaja āpanī sabana ko garaja karata ura āni /

tulasī cātaka catura bho jācaka jāni sudāni //

caraga caṃgu gata cātakahi nema prema kī pīra /

tulasī parabasa hāḷa para parihaiṃ puhumī nīra //

badhyo badhika par_yo punya jala ulaṭi uṭhāī coṃca /

tulasī cātaka premapaṭa maratahũ lagī na khoṃca //

aṃḍa phori kiyo ceṭuvā tuṣa par_yo nīra nihāri /

gahi caṃgula cātaka catura ḍār_yo bāhira bāri //

tulasī cātaka deta sikha sutahi bārahīṃ bāra /

tāta na tarpana kījiai binā bāridhara dhāra //

soraṭhā

jiata na nāī nāri cātaka ghana taji dūsarahi /

surasarihū ko bāri marata na mā̃geu aradha jala //

sunu re tulasīdāsa pyāsa papīhahi prema kī /

parihari cāriu māsa jau ãcavai jala svāti ko //

jācai bāraha māsa piai papīhā svāti jala /

jānyo tulasīdāsa jogavata nehī neha mana //

dohā

tulasīṃ ke mata cātakahi kevala prema piāsa /

piata svāti jala jāna jaga jā̃cata bāraha māsa //

ālabāla mukutāhalani hiya saneha taru mūla /

hoi hetu cita cātakahi svāti salilu anukūla //

uṣna kāla aru deha khina mana paṃthī tana ūkha /

cātaka batiyā̃ na rucīṃ ana jala sīṃce rūkha //

ana jala sīṃce rūkha kī chāyā teṃ baru ghāma /

tulasī cātaka bahuta haiṃ yaha prabīna ko kāma //

eka aṃga jo sanehatā nisi dina cātaka neha /

tulasī jāsoṃ hita lagai vahi ahāra vahi deha //

ekāṅgī anurāgake anya udāharaṇa

bibi rasanā tanu syāma hai baṃka calani biṣa khāni /

tulasī jasa śravanani sunyo sīsa samarapyo āni //

mr̥gakā udāharaṇa

āpu byādha ko rūpa dhari kuhau kuraṃgahi rāga /

tulasī jo mr̥ga mana murai parai prema paṭa dāga //

sarpakā udāharaṇa

tulasī mani nija duti phanihi byādhihi deu dikhāi /

bichurata hoi naba ā̃dharo tāte prema na jāi //

kamalakā udāharaṇa

jarata tuhina lakhi banaja bana rabi dai pīṭhi parāu /

udaya bikasa athavata sakuca miṭai na sahaja subhāu //

machalīkā udāharaṇa

deu āpaneṃ hātha jala mīnahi māhura ghori /

tulasī jiai jo bāri binu tau tu dehi kabi khori //

makara uraga dādura kamaṭha jala jīvana jala geha /

tulasī ekai mīna ko hai sā̃cilo saneha //

mayūraśikhā būṭīkā udāharaṇa

tulasī miṭe na mari miṭehũ sā̃co sahaja saneha /

morasikhā binu mūrihū̃ paluhata garajata meha //

sulabha prīti prītama sabai kahata karata saba koi /

tulasī mīna punīta te tribhuvana baḷo na koi //

ananyatākī mahimā

tulasī japa tapa nema brata saba sabahīṃ teṃ hoi /

lahai baḷāī devatā iṣṭadeva jaba hoi //

gāḷhe dinakā mitra hī mitra hai

kudina hitū so hita sudina hita anahita kina hoi /

sasi chabi hara rabi sadana ta_u mitra kahata saba koi //

barābarīkā sneha duḥkhadāyaka hotā hai

kai laghukai baḷa mīta bhala sama saneha dukha soi /

tulasī jyoṃ ghr̥ta madhu sarisa mileṃ mahābiṣa hoi //

mitratāmeṃ chala bādhaka hai

mānya mīta soṃ sukha cahaiṃ so na chuai chala chāhã /

sasi trisaṃku kaikei gati lakhi tulasī mana māhã //

kahia kaṭhina kr̥ta komalahũ hita haṭhi hoi sahāi /

palaka pāni para oḷiata samujhi kughāi sughāi //

vaira aura prema aṃdhe hote hai

tulasī baira saneha dou rahita bilocana cāri /

surā sevarā ādarahiṃ niṃdahiṃ surasari bāri //

dānī aura yācakakā svabhāva

rucai māganehi māgibo tulasī dānihi dānu /

ālasa anakha na ācaraja prema pihānī jānu //

prema aura vaira hī anukulatā aura pratikūlatāmeṃ hetu haiṃ

amia gāri gāreu garala gāri kīnha karatāra /

prema baira kī janani juga jānahiṃ budha na gavā̃ra //

smaraṇa aura priya bhāṣaṇa hī premakī niśānī hai

sadā na je sumirata rahahiṃ mili na kahahiṃ priya baina /

te pai tinha ke jāhiṃ ghara jinha ke hiẽ na naina //

svārtha hī acchāī\-burāīkā mānadaṇḍa haiṃ

hita punīta saba svārathahiṃ ari asuddha binu cāḷa /

nija mukha mānika sama dasana bhūmi pare te hāḷa //

saṃsārameṃ premamārgake adhikārī birale hī haiṃ

mākhī kāka ulūka baka dādura se bhae loga /

bhale te suka pika morase kou na prema patha joga //

kaliyugameṃ kapaṭakī pradhānatā

hr̥dayã kapaṭa bara beṣa dhari bacana kahahiṃ gaḷhi choli /

aba ke loga mayūra jyoṃ kyoṃ milie mana kholi //

kapaṭa antataka nahīṃ nibhatā

carana coṃca locana rãgau calau marālī cāla /

chīra nīra bibarana samaya baka ugharata tehi kāla //

kuṭila manuṣya apanī kuṭilatāko nahīṃ choḷa sakatā

milai jo saralahi sarala hvai kuṭila na sahaja bihāi /

so sahetu jyoṃ bakra gati byāla na bilahiṃ samāi //

kr̥sadhana sakhahi na deba dukha muehũ na māgaba nīca /

tulasī sajjana kī rahani pāvakala pānī bīca //

saṃga sarala kuṭilahi bhaẽ hari hara karahiṃ nibāhu /

graha ganatī gani catura bidhi kiyo udara binu rāhu //

svabhāvakī pradhānatā

nīca nicāī nahiṃ taja_i sajjanahū keṃ saṃga /

tulasī caṃdana biṭapa basi binu biṣa bhae na bhuaṃga //

bhalo bhalāihi pai laha_i laha_i nicāihi nīcu /

sudhā sarāhia amaratā̃ garala sarāhia mīcu //

mithyā māhura sajjanahi khalahi garala sama sā̃ca /

tulasī chuata parāi jyoṃ pārada pāvaka ā̃ca //

satsaṃga aura asatsaṃgakā pariṇāmagata bheda

saṃta saṃga apabarga kara kāmī bhava kara paṃtha /

kahahi saṃta kabi kobida śruti purāna sadagraṃtha //

sukr̥ta na sukr̥tī parihara_i kapaṭa na kapaṭī nīca /

marata sikhāvana dei cale gīdharāja mārīca //

sajjana aura durjanakā bheda

sujana sutaru bana ūkha sama khala ṭaṃkikā rukhāna /

parahita anahita lāgi saba sā̃sati sahara samāna //

piahi sumana rasa alila biṭapa kāṭi kola phala khāta /

tulasī tarujīvī jugala sumati kumati kī bāta //

avasarakī pradhānatā

avasara kauḷī jo cukai bahuri diẽ kā lākha /

duija na caṃdā dekhiai udau kahā bhari pākha //

bhalāī karanā birale hī jānate haiṃ

gyāna anabhale ko sabahi bhale bhalehū kāu /

sīṃga sū̃ḷa rada lūma nakha karata jīva jaḷa ghāu //

saṃsārameṃ hita karanevāle kama hai

tulasī jaga jīvana ahita katahũ kou hita jāni /

soṣaka bhānu kr̥sānu mahi pavana eka ghana dāni //

sunia sudhā dekhiahiṃ garala saba karatūti karāla /

jahã tahã kāka ulūka baka mānasa sakr̥ta marāla //

jalacara thalacara gaganacara deva danuja nara nāga /

uttama madhyama adhama khala dasa guna baḷhata bibhāga //

bali misa dekhe devatā kara misa mānava deva /

mue māra subicāra hata svāratha sādhana eva //

sujana kahata bhala poca patha pāpi na parakha_i bheda /

karamanāsa surasarita misa bidhi niṣedha bada beda //

vastuhī pradhāna hai, ādhāra nahīṃ

mani bhājana madhu pāraī pūrana amī nihāri /

kā chā̃ḷia kā saṃgrahia kahahu bibeka bicāri //

prīti aura vairakī tīna śreṇiyā̃

uttama madhyama nīca gati pāhana sikatā pāni /

prīti paricchā tihuna kī baira bitikrama jāni //

jise sajjana grahaṇa karate hai,use durjana tyāga dete haiṃ

punya prīti pati prāpatiu paramāratha patha pā̃ca /

lahahiṃ sujana pariharahiṃ khala sunahu sikhāvana sā̃ca //

prakr̥tike anusāra vyavahārakā bheda bhī āvaśyaka haiṃ

nīca nirādarahīṃ sukhada ādara sukhada bisāla /

kadarī badarī biṭapa gati pekhahu panasa rasāla //

apanā ācaraṇa sabhī ko acchā lagatā hai

tulasī apano ācarana bhalo na lāgata kāsu /

tehi na basāta jo khāta nita lahasunahū ko bāsu //

bhāgyavān kauna hai ?

budha so bibekī bimalamati jinha ke roṣa na rāga /

suhr̥da sarāhata sādhu jehi tulasī tāko bhāga //

sādhujana kisakī sarāhanā karate hai

āpu āpu kahã saba bhalo apane kahã koi koi /

tulasī saba kahã jo bhalo sujana sarāhia soi //

saṃgakī mahimā

tulasī bhalo susaṃga teṃ poca kusaṃgati soi /

nāu kiṃnarī tīra asi loha bilokahu loi //

guru saṃgati guru hoi so laghu saṃgati laghu nāma /

cāra padāratha meṃ ganai naraka dvārahū kāma //

tulasī guru laghutā lahata laghu saṃgati parināma /

devī deva pukāriata nīca nāri nara nāma //

tulasī kiẽ kusaṃga thiti hohiṃ dāhine bāma /

kahi suni sakucia sūma khala gata hari saṃkara nāma //

basi kusaṃga caha sujanatā tākī āsa nirāsa /

tīrathahū ko nāma bho gayā magaha ke pāsa //

rāma kr̥pā̃ tulasī sulabha gaṃga susaṃga samāna /

jo jala parai jo jana milai kījai āpu samāna //

graha bheṣaja jala pavana paṭa pāi kujoga sujoga /

hohiṃ kubastu subastu jala lakhahiṃ sulacchana loga //

janama joga meṃ jāniata jaga bicitra gati dekhi /

tulasī ākhara aṃka rasa raṃga bibheda biseṣi //

ākhara jori bicāra karu sumati aṃka likhi lekhu /

joga kujoga sujoga maya jaga gati samujhi biseṣu //

mārga\-bhedase phala\-bheda

karu bicāra calu supatha bhala ādi madhya parināma /

ulaṭi japeṃ 'jārā marā' sūdheṃ'rājā rāma' //

bhaleke bhalā hī ho, yaha niyama nahīṃ hai

hoi bhale ke anabhalo hoi dāni ke sūma /

hoi kapūta sapūta keṃ jyoṃ pāvaka meṃ dhūma //

vivekakī āvaśyakatā

jaḷa cetana guna doṣa maya bisva kīnha karatāra /

saṃta haṃka guna gahahiṃ paya parihari bāri bikāra //

soraṭhā

pāṭa kīṭa teṃ hoi tehi teṃ pāṭaṃbara rucira /

kr̥mi pāla_i sabu koi parama apāvana prāna sama //

dohā

jo jo jehiṃ jehiṃ rala magana tahã so mudita mana māni /

rasaguna doṣa bicāribo rasika rīti pahicāni //

sama prakāsa tama pākha duhũ nāma bheda bidhi kīnha /

sasi soṣaka poṣaka samujhi jaga jasa apajasa dīnha //

kabhī\-kabhī bhaleko burāī bhī mila jātī hai

loka bedahū lauṃ dago nāma bhale ko poca /

dharmarāja jama gāja pabi kahata sakoca na soca //

sajjana aura durjanakī parīkṣāke bhinna\-bhinna prakāra

biruci parakhiai sujana jana rākhi parakhiai maṃda /

baḷavānala soṣata udadhi haraṣa baḷhāvata caṃda //

nīca puruṣakī nīcatā

prabhu sanamukha bhaẽ nīca nara hota nipaṭa bikarāla /

rabirukha lakhi darapana phaṭika ugilata jvālājāla //

sajjanakī sajjanatā

prabhu samīpa gata sujana jana hota sukhada subicāra /

lavana jaladhi jīvana jalada baraṣata sudhā subāri //

nīca nirāvahiṃ nirasa taru tulasī sīṃcahiṃ ūkha /

poṣata payada samāna saba biṣa piyūṣa ke rūkha //

baraṣi bisva haraṣita karata harata tāpa agha pyāsa /

tulasī doṣa na jalada ko jo jala jarai javāsa //

amara dāni jācaka marahiṃ mari mari phiri phiri lehiṃ /

tulasī jācaka pātakī dātahi dūṣana dehiṃ //

nīcanindā

lakhi gayaṃda lai calata bhaji svāna sukhāno hāḷa /

gaja guna mola ahāra bala mahimā jāna ki rāḷa //

sajjanamahimā

kai nidarahũ kai ādarahũ siṃghahi svāna siāra /

haraṣa biṣāda na kesarihi kuṃjara gaṃjanihāra //

durjanokā svabhāva

ṭhāḷho dvāra na dai sakaiṃ tulasī je nara nīca /

niṃdahi balila haricaṃda ko kā kiyo karana dadhīca //

nīcakī nindāse uttama puruṣoṃkā kucha nahīṃ ghaṭatā

īsa sīsa bilasata bimala tulasī tarala taraṃga /

svāna sarāvaga ke kaheṃ laghutā lahai na gaṃga //

tulasī devala deva ko lāge lākha karori /

kāka abhāgeṃ hagi bhar_yo mahimā bhaī ki thori //

guṇoṃkā hī mūlya hai,dūsaroṃke ādara\-anādarakā nahīṃ

nija guna ghaṭata na nāga naga parakhi pariharata kola /

tulasī prabhu bhūṣana kie guṃjā baḷhe na mola //

śreṣṭha puruṣoṃkī mahimāko koī nahīṃ pā sakatā

rākāpati ṣoḷasa uahiṃ tārā gana samudāi /

sakala girinha dava lāia binu rabi rāti na jāi //

duṣṭa puruṣoṃdvārā kī huī nindā\-stutikā koī mūlya nahīṃ hai

bhalo kahahiṃ binu jānehū̃ binu jāneṃ apabāda /

te nara gādura jāni jiyã kariya na haraṣa biṣāda //

ḍāha karanevāloṃkā kabhī kalyāṇa nahīṃ hotā

para sukha saṃpati dekhi suni jarahiṃ je jaḷa binu āgi /

tulasī tina ke bhāgate calai bhalāī bhāgi //

dūsaroṃkī nindā karanevāloṃkā muhã kālā hotā hai

tulasī je kīrati cahahiṃ para kī kīrati khoi /

tinake muhã masi lāgihaiṃ miṭahi na marihai dhoi //

mithyā abhimānakā duṣpariṇāma

tana guna dhana mahimā dharama tehi binu jehi abhimāna /

tulasī jiata biḍaṃbanā parināmahu gata jāna //

nīcā banakara rahanā hī śreṣṭha hai

sāsu sasura guru mātu pitu prabhu bhayo cahai saba koi /

honī dūjī ora ko sujana sarāhia soi //

sajjana svābhāvika hī pūjanīya hote hai

saṭha sahi sā̃sati pati lahata sujana kalesa na kāyã /

gaḷhi guḷhi pāhana pūjiai gaṃḍaki silā subhāyã //

bhūpa\-darabārakī nindā

baḷe bibudha darabāra teṃ bhūmi bhūpa darabāra /

jāpaka pūjata pekhiata sahata nirādara bhāra //

chala\-kapaṭa sarvatra varjita hai

binu prapaṃca chala bhīkha bhali lahia na diẽ kalesa /

bāvana bali soṃ chala kiyo diyo ucita upadesa //

bhalo bhale soṃ chala kiẽ janama kanauḷo hoi /

śrīpati sira tulasī lasati bali bāvana gati soi //

bibudha kāja bāvana balihi chalo bhalo jiya jāni /

prabhutā taji basa bhe tadapi mana kī ga_i na galāni //

jagat meṃ saba sīdhoṃko taṃga karate hai

sarala bakra gati paṃca graha capari na citavata kāhu /

tulasī sūdhe sūra sasi samaya biḍaṃbita rāhu //

duṣṭa\-nindā

khala upakāra bikāra phala tulasī jāna jahāna /

meḍhuka markaṭa banika bakra kathā satya upakhāna //

tulasī khala bānī madhura suni samujhia hiyã heri /

rāma rāja bādhaka bhaī mūḷha maṃtharā ceri //

joṃka sūdhi mana kuṭila gati khala biparīta bicāru /

anahita sonita soṣa so so hita soṣanihāru //

nīca guḷi jyoṃ jānibo suni lakhi tulasīdāsa /

ḍhīli diẽ giri parata mahi khaiṃcata caḷhata akāsa //

bharadara barasata kosa sata bacai je bū̃da barāi /

tulasī teu khala bacana kara hae gae na parāi //

perata kolhū meli tila tilī sanehī jāni /

dekhi prīti kī rīti yaha aba dekhibī risāni //

sahabāsī kāco gilahiṃ purajana pāka prabīna /

kālachepa kehi mili karahiṃ tulasī khaga mr̥ga mīna //

jāsu bharoseṃ soiai rākhi goda meṃ sīsa /

tulasī tāsu kucāla teṃ rakhavāro jagadīsa //

māra khoja lai sauṃha kari kari mata lāja na trāsa /

mue nīca te mīca binu je ina keṃ bisvāsa //

paradrohī paradāra rata paradhana para apabāda /

te nara pāvãra pāpamaya deha dhareṃ manujāda //

kapaṭīko pahacānanā baḷā kaṭhina hai

bacana beṣa kyoṃ jānie mana malīna nara nāri /

sūpanakhā mr̥ga pūtanā dasamukha pramukha bicāri //

kapaṭī se sadā ḍaranā cāhiye

hãsani milani bolani madhura kaṭu karataba mana mā̃ha /

chuvata jo sakuca_i sumati so tulasī tinha ki chāhã //

kapaṭa hī duṣṭatākā svarūpa hai

kapaṭa sāra sūcī sahasa bā̃dhi bacana parabāsa /

kiyo durāu cahau cāturīṃ so saṭha tulasīdāsa //

kapaṭī kabhī sukha nahīṃ pātā

bacana bicāra acāra tana mana karataba chala chūti /

tulasī kyoṃ sukha pāiai aṃtarajāmihi dhūti //

sāradūla ko svā̃ga kari kūkara kī karatūti /

tulasī tāpara cāhiai kīrati bijaya bibhūti //

pāpa hī duḥkhakā mūla hai

baḷe pāpa bāḷhe kie choṭe kie lajāta /

tulasī tā para sukha cahata bidhi soṃ bahuta risāta //

aviveka hī duḥkhakā mūla hai

desa kāla karatā karama bacana bicāra bihīna /

te surataru tara dāridī surasari tīra malīna //

sāhasa hī kai kopa basa kiẽ kaṭhina paripāka /

saṭha saṃkaṭa bhājana bhae haṭhi kujāti kapi kāka //

rāja karata binu kājahīṃ karahiṃ kucāli kusāji /

tulasī te dasakaṃdha jyoṃ ja_ihaiṃ sahita samāja //

rāja karata binu kājahīṃ ṭhaṭahiṃ je kūra kuṭhāṭa /

tulasī te kururāja jyoṃ ja_ihai bāraha bāṭa //

viparīta buddhi bināśakā lakṣaṇa hai

sabhā suyodhana kī sakuni sumati sarāhana joga /

drona bidura bhīṣama harihi kahahiṃ prapaṃcī loga //

pāṃḍu suana kī sadasi te nīko ripu hita jāni /

hari hara sama saba māniata moha gyāna kī bāni //

hita para baḷha_i birodha jaba anahita para anurāga /

rāma bimukha bidhi bāma gati saguna aghāi abhāga //

sahaja suhr̥da gura svāmi sikha jo na kara_i sira māni /

so pachitāi aghāi ura avasi hoi hita hāni //

jośameṃ ākara anadhikāra kārya karanevālā pachatātā hai

bharuhāe naṭa bhā̃ṭa ke capari caḷhe saṃgrāma /

kai vai bhāje āihai ke bā̃dhe parināma //

samayapara kaṣṭa saha lenā hitakara hotā hai

loka rīti phūṭī sahahiṃ ā̃jī saha_i na koi /

tulasī jo ā̃jī saha_i so ā̃dharo na hoi //

bhagavān sabake rakṣaka hai

bhāgeṃ bhala oḷehũ bhalo bhalo na ghāleṃ ghāu /

tulasī saba ke sīsa para rakhavāro raghurāu //

laḷanā sarvathā tyājya hai

sumati bicārahiṃ pariharahiṃ dala sumanahũ saṃgrāma /

sakula gae tanu binu bhae sākhī jādau kāma //

ūlaha na jānaba choṭa kari kalaha kaṭhina parināma /

lagati agini laghu nīca gr̥ha jarata dhanika dhana dhāma //

kṣamākā mahatva

chamā roṣa ke doṣa guna suni manu mānahiṃ sīkha /

abicala śrīpati hari bhae bhūsura lahai na bhīkha //

kaurava pāṃḍava jāniai krodha chamā ke sīma /

pā̃cahi māri na sau sake sayau sãghāre bhīma //

krodhakī apekṣā premake dvārā vaśa karanā hī jīta hai

bola na moṭe māriai moṭī roṭī māru /

jīti sahasa sama hāribo jīteṃ hāri nihāru //

jo pari pāyã manāie tāsoṃ rūṭhi bicāri /

tulasī tahā̃ na jītiai jahã jītehū̃ hāri //

jūjhe te bhala būjhibo bhalī jīti teṃ hāra /

ḍahakeṃ teṃ ḍahakāibo bhalo jo karia bicāra //

jā ripu soṃ hārehũ hãsī jite pāpa paritāpu /

tāsoṃ rāri nivāriai samayã sãbhāria āpu //

jo madhu marai na māriai māhura dei so kāu /

jaga jiti hāre parasudhara hāri jite raghurāu //

baira mūla hara hita bacana prema mūla upakāra /

do hā subha saṃdoha so tulasī kiẽ bicāra //

roṣa na rasanā kholiai baru kholia taravāri /

sunata madhura parināma hita bolia bacana bicāri //

madhura bacana kaṭu bolibo binu śrama bhāga abhāga /

kuhū kuhū kalakaṃṭha rava kā kā kararata kāga //

peṭa na phūlata binu kaheṃ kahata na lāga_i ḍhera /

sumati bicāreṃ boliai samujhi kuphera suphera //

vītarāga puruṣoṃkī śaraṇa hī jagat ke jaṃjālase bacanekā upāya hai

chidyo na taruni kaṭāccha sara kareu na kaṭhina sanehu /

tulasī tina kī deha ko jagata kavaca kari lehu //

śūravīra karanī karate hai,kahate nahīṃ

sūra samara karanī karahiṃ kahi na janāvahiṃ āpu /

bidyamāna rana pāi ripu kāyara kathahiṃ pratāpu //

abhimāna ke bacana kahanā acchā nahīṃ

bacana kahe abhimāna ke pāratha pekhata setu /

prabhu tiya lūṭata nīca bhara jaya na mīcu tehiṃ hetu //

dīnoṃkī rakṣā karanevālā sadā bijayī hotā hai

rāma lakhana bijaī bhae banahũ garība nivāja /

mukhara bāli rāvana gae gharahīṃ sahita samāja //

nītikā pālana karanevāleke sabhī sahāyaka bana jāte haiṃ

khaga mr̥ga mīta punīta kiya banahũ rāma nayapāla /

kumati bāli dasakaṃṭha ghara suhada baṃdhu kiyo kāla //

sarāhaneyogya kauna hai

lakha_i aghāno bhūkha jyoṃ lakha_i jītimeṃ hāri /

tulasī sumati sarāhiai maga paga dhara_i bicāri //

avasara cūka jānese baḷī hāni hotī hai

lābha samaya ko pālibo hāni samaya kī cūka /

sadā bicārahiṃ cārumati sudina kudina dina dūka //

samayakā mahatva

siṃdhu tarana kapi giri harana kāja sāĩ hita dou /

tulasī samayahiṃ saba baḷo būjhata kahũ kou kou //

tulasī mīṭhī amī teṃ māgī milai jo mīca /

sudhā sudhākara samaya binu kālalakūṭa teṃ nīca //

vipattikālake mitra kauna hai ?

tulasī asamaya ke sakhā dhīraja dharama bibeka /

sāhita sāhasa satyabrata rāma bharoso eka //

samaratha kou na rāma soṃ tīya harana aparādhu /

samayahiṃ sādhe kāja saba samaya sarāhahiṃ sādhu //

tulasī tīrahu ke caleṃ samaya pāibī thāha /

dhāija na jāi thahāibī sara saritā avagāha //

honahārakī prabalatā

tulasī jasi bhavatabyatā taisī mila_i sahāi /

āpunu āva_i tāhi pai tāhi tahā̃ lai jāi //

paramārthaprāptike cāra upāya

kai jūjhībo kai būjhibo dāna ki kāya kalesa /

cāri cāru paraloka patha jathā joga upadesa //

vivekakī āvaśyakatā

pāta pāta ko sīṃcibo na karu saraga taru heta /

kuṭila kaṭuka phara pharaigo tulasī karata aceta //

viśvāsakī mahimā

gaṭhibãdha te paratīti baḷi jehiṃ sabako saba kāja /

kahaba thora samujhaba bahuta gāḷe baḷhata anāja //

apano aipana nija hathā tiya pūjahiṃ nija bhīti /

phara_i sakala mana kāmanā tulasī prīti pratīti //

baraṣata karaṣata āpu jala haraṣata araghani bhānu /

tulasī cāhata sādhu sura saba saneha sanamānu //

bāraha nakṣatra vyāpārake liye acche haiṃ

śruti guna kara guna pu juga mr̥ga hara revatī sakhāu /

dehi lehi dhana dharani dharu gaehũ na jāihi kāu //

caudaha nakṣatroṃmeṃ hāthase gayā huā dhana vāpasa nahīṃ milatā

ūguna pūguna bi aja kr̥ ma ā bha a mū gunu sātha /

haro dharo gāḷo diyo dhana phiri caḷha_i na hātha //

kauna\-sī tithiyā̃ kaba hānikāraka hotī haiṃ ?

rabi hara disi guna rasa nayana muni prathamādika bāra /

tithi saba kāja nasāvanī hoi kujoga bicāra //

kauna\-sā candramā ghātaka samajhanā cāhiye ?

sasi sara nava dui cha dasa guna muni phala basu hara bhānu /

meṣādika krama teṃ ganahiṃ ghāta caṃdra jiyã jānu //

kina\-kina vastuoṃkā darśana śubha hai ?

nakula sudarasanu darasanī chemakarī caka cāṣa /

dasa disi dekhata saguna subha pūjahiṃ mana abhilāṣa //

sāta vastuẽ sadā maṅgalakārī haiṃ

sudhā sādhu surataru sumana suphala suhāvani bāta /

tulasī sītāpati bhagati saguna sumaṃgala sāta //

śrīraghunāthajīkā smaraṇa sāre maṅgaloṃkī jaḷa hai

bharata satrusūdana lakhana sahita sumiri raghunātha /

karahu kāja subha sāja saba milihi sumaṃgala sātha //

yātrāke samayakā śubha smaraṇa

rāma lakhana kausika sahita sumirahu karahu payāna /

lacchi lābha lai jagata jasu maṃgala saguna pramāna //

vedakī apāra mahimā

atulita mahimā beda kī tulasī kiẽ bicāra /

jo niṃdata niṃdita bhayo bidita buddha avatāra //

budha kisāna sara beda nija mateṃ kheta saba sīṃca /

tulasī kr̥ṣi lakhi jānibo uttama madhyama nīca //

dharmakā parityāga kisī bhī hālatameṃ nahī karanā cāhiye

sahi kubola sā̃sati sakala ãga_i anaṭa apamāna /

tulasī dharama na pariharia kahi kari gae sujāna //

dūsarekā hita hī karanā cāhiye, ahita nahīṃ

anahita bhaya parahita kiẽ para anahita hita hāni /

tulasī cāru bicāru bhala karia kāja suni jāni //

pratyeka kāryakī siddhimeṃ tīna sahāyaka hote haiṃ

puruṣāratha pūraba karama paramesvara paradhāna /

tulasī pairata sarita jyoṃ sabahiṃ kāja anumāna //

nītikā avalambana aura śrīrāmajīke caraṇoṃmeṃ prema hī śreṣṭha hai

calaba nīti maga rāma paga neha nibāhaba nīka /

tulasī pahiria so basana jo na pakhāreṃ phīka //

dohā cāru bicāru calu parihari bāda bibāda /

sukr̥ta sīvã svāratha avadhi paramāratha marajāda //

vivekapūrvaka vyavahāra hī uttama hai

tulasī so samaratha sumati sukr̥tī sādhu sayāna /

jo bicāri byavahara_i jaga kharaca lābha anumāna //

jāya joga jaga chema binu tulasī ke hita rākhi /

binu 'parādha bhr̥gupati nahuṣa benu br̥kāsura sākhi //

nemase prema baḷā hai

baḷi pratīti gaṭhibaṃdha teṃ baḷo joga teṃ chema /

baḷo susevaka sāĩ teṃ baḷo nema teṃ prema //

kisa\-kisakā parityāga kara denā cāhiye

siṣya sakhā sevaka saciva sutiya sikhāvana sā̃ca /

suni samujhia puni pariharia para mana raṃjana pā̃ca //

sāta vastuoṃko rasa bigaḷaneke pahale hī choḷa denā cāhiye

nagara nāri bhojana saciva sevaka sakhā agāra /

sarasa parihareṃ raṃga rasa nirasa biṣāda bikāra //

manake cāra kaṇṭaka haiṃ

tūṭhahiṃ nija ruci kāja kari rūṭhahiṃ kāja bigāri /

tīya tanaya sevaka sakhā mana ke kaṃṭaka cāri //

kauna nirādara pāte haiṃ ?

dīragha rogī dāridī kaṭubaca lolupa loga /

tulasī prāna samāna ta_u hohiṃ nirādara joga //

pā̃ca duḥkhadāyī hote hai

pāhī khetī lagana baṭa rina kubyāja maga kheta /

baira baḷe soṃ āpane kie pā̃ca dukha heta //

samartha pāpīke vaira karanā ucita nahīṃ

dhāi lagai lohā lalaki khaiṃci lei na_i nīcu /

samaratha pāpī soṃ bayara jāni bisāhī mīcu //

śocanīya kauna hai

socia gr̥hī jo moha basa kara_i karama patha tyāga /

socia jatī prapaṃca rata bigata bibeka birāga //

paramārthase vimukha hī aṃdhā hai

tulasī svāratha sāmuho paramāratha tana pīṭhi /

aṃdha kaheṃ dukha pāihai ḍiṭhiāro kehi ḍīṭhi //

manuṣya ā̃kha hote hue bhī mr̥tyuko nahīṃ dekhate

bina ā̃khina kī pānahīṃ pahicānata lakhi pāya /

cāri nayana ke nāri nara sūjhata mīcu na māya //

mūḷha upadeśa nahīṃ sunate

jau pai mūḷha upadesa ke hote joga jahāna /

kyoṃ na sujodhana bodha kai āe syāma sujāna //

soraṭhā

phula_i phara_i na beta jadapi sudhā baraṣahiṃ jalada /

mūrukha hr̥dayã na ceta jauṃ gura milahiṃ biraṃci sama //

dohā

rījhi āpanī būjhi para khījhi bicāra bihīna /

te upadesa na mānahīṃ moha mahodadhi mīna //

bāra\-bāra socanekī āvaśyakatā

anasamujheṃ anusocano avasi samujhiai āpu /

tulasī āpu na samujhiai pala pala para paritāpu //

mūrkhaśiromaṇi kauna haiṃ ?

kūpa khanata maṃdira jarata āẽ dhāri babūra /

bavahiṃ navahiṃ nija kāja sira kumati siromani kūra //

īśvaravimukhakī durgati hī hotī hai

niḍara īsa teṃ bīsa kai bīsa bāhu so hoi /

gayo gayo kahaiṃ sumati saba bhayo kumati kaha koi //

jāna\-būjhakara anīti karanevāleko upadeśa denā vyartha haiṃ

jo suni samujhi anīti rata jāgata rahe ju soi /

upadesibo jagāibo tulasī ucita na hoi //

bahu suta bahu ruci bahu bacana bahu acāra byavahāra /

inako bhalo manāibo yaha agyāna apāra //

jagat ke logoṃko rijhānevālā mūrkha haiṃ

logani bhalo manāva jo bhalo hona kī āsa /

karata gagana ko geṃḍũā so saṭha tulasīdāsa //

apajasa joga ki jānakī mani corī kī kānha /

tulasī loga rijhāibo karaṣi kātibo nānha //

tulasī ju pai gumāna ko hoto kachū upāu /

tau ki jānakihi jāni jiyã pariharate raghurāu //

pratiṣṭhā duḥkhakā mūla hai

māgi madhukarī khāta te sovata goḷa pasāri /

pāpa pratiṣṭhā baḷhi parī tāte bāḷhī rāri //

tulasī bheḷī kī dhãsani jaḷa janatā sanamāna /

upajata hī abhimāna bho khovata mūḷha apāna //

bheḷiyādhãsānakā udāharaṇa

lahī ā̃khi kaba ā̃dhare bā̃jha pūta kaba lyāi /

kaba koḷhī kāyā lahī jaga baharāica jāi //

aiśvarya pākara manuṣya apaneko niḍara māna baiṭhate haiṃ

tulasī nirabhaya hota nara suniata surapura jāi /

so gati lakhi brata achata tanu sukha saṃpati gati pāi //

tulasī torata tīra taru baka hita haṃsa biḍāri /

bigata nalina ali malina jala surasarihū baḷhiāri //

adhikarī basa ausarā bhaleu jānibe maṃda /

sudhā sadana basu bāraheṃ ca_utheṃ ca_uthiu caṃda //

naukara svāmīkī apekṣā adhika atyācārī hote hai

tribidha eka bidhi prabhu anuga avasara karahiṃ kuṭhāṭa /

sūdhe ṭeḷhe sama biṣama saba mahã bārahabāṭa //

prabhu teṃ prabhu gana dukhada lakhi prajahiṃ sãbhārai rāu /

kara teṃ hota kr̥pānako kaṭhina ghora ghana ghāu //

byālahu teṃ bikarāla baḷa byālaphena jiyã jānu /

vahi ke khāe marata hai vahi khāe binu prānu //

kārana teṃ kāraju kaṭhina hoi dosu nahiṃ mora /

kulisa asthi teṃ upala teṃ loha karāla kaṭhora //

kāla bilokata īsa rukha bhānu kāla anuhāri //

rabihi rāu rājahiṃ prajā budha byavaharahiṃ bicāri //

jathā amala pāvana pavana pāi kusaṃga susaṃga /

kahia kubāsa subāsa timi kāla mahīsa prasaṃga //

bhalehu calata patha poca bhaya nr̥pa niyoga naya nema /

sutiya subhūpati bhūṣiata loha sãvārita hema //

rājāko kaisā honā cāhiye ?

mālī bhānu kisāna sama nīti nipuna narapāla /

prajā bhāga basa hohiṃge kabahũ kabahũ kalikāla //

baraṣata haraṣata loga saba karaṣata lakhai na koi /

tulasī prajā subhāga te bhūpa bhānu so hoi //

rājanīti

sudhā sujāna kujāna phala āma asana sama jāni /

suprabhu prajā hita lehiṃ kara sāmādika anumāni //

pāke pakae biṭapa dala uttama madhyama nīca /

phala nara lahaiṃ naresa tyoṃ kari bicāri mana bīca //

rījhi khījhi guru deta sikha sakhā susāhiba sādhu /

tori khāi phala hoi bhala taru kāṭeṃ aparādhu //

dharani dhenu cāritu carata prajā subaccha penhāi /

hātha kachū nahiṃ lāgihai kiẽ goḷa ki gāi //

caḷhe badhūreṃ caṃga jyoṃ gyāna jyoṃ soka samāja /

karama dharama sukha saṃpadā tyoṃ jānibe kurāja //

kaṃṭaka kari kari parata giri sākhā sahasa khajūri /

marahiṃ kr̥nr̥pa kari kari kunaya soṃ kucāli bhava bhūri //

kāla topacī tupaka mahi dārū anaya karāla /

pāpa palītā kaṭhina guru golā puhumī pāla //

kisakā rājya acala ho jātā hai ?

bhūmi rucira rāvana sabhā aṃgada pada mahipāla /

dharama rāma naya sīya bala acala hota subha kāla //

prīti rāma pada nīti rati dharama pratīti subhāyã /

prabhuhi na prabhutā pariharai kabahũ bacana mana kāyã //

kara ke kara mana ke manahiṃ bacana bacana guna jāni /

bhūpahi bhūli na pariharai bijaya bibhūti sayāni //

golī bāna sumaṃtra sara samujhi ulaṭi mana dekhu /

uttama madhyama nīca prabhu bacana bicāri biseṣu //

satru sayāno salila jyoṃ rākha sīsa ripu nāva /

būḷata lakhi paga ḍagata lakhi capari cahū̃ disi ghāva //

raiata rāja samāja ghara tana dhana dharama subāhu /

sāṃta susacivana sauṃpi sukha bilasa_i nita naranāhu //

mukhiā mukhu so cāhiai khāna pāna kahũ eka /

pāla_i poṣa_i sakala ãga tulasī sahita bibeka //

sevaka kara pada nayana se mukha so sāhibu hoi /

tulasī prīti ki rīti suni sukabi sarāhahiṃ soi //

saciva baida gura tīni jauṃ priya bolahiṃ bhaya āsa /

rāja dharma tana tīnī kara hoi begihīṃ nāsa //

rasanā mantrī dasana jana toṣa poṣa nija kāja /

prabhu kara sena padādikā bālaka rāja samāja //

lakaḷī ḍauā karachulī sarasa kāja anuhāri /

suprabhu saṃgrahahiṃ pariharahiṃ sevaka sakhā bicāri //

prabhu samīpa choṭe baḷe rahata nibala balavāna /

tulasī pragaṭa bilokiai kara ãgulī anumāna //

ājñākārī sevaka svāmī se baḷā hotā hai

sāhaba teṃ sevaka baḷo jo nija dharama sujāna /

rāma bā̃dhi utare udadhi lā̃ghi gae hanumāna //

mūlake anusāra baḷhanevālā aura binā abhimāna kiye

sabako sukha denevālā puruṣa hī śreṣṭha hai

tulasī bhala barataru baḷhata nija mūlahiṃ anukula /

sabahi bhā̃ti saba kahã sukhada dalani phalani binu phūla //

tribhuvanake dīpa kauna hai ?

saghana saguna sadharama sagana sabala susāĩ mahīpa /

tulasī je abhimāna binu te tibhuvana ke dīpa //

kīrti karatūtise hī hotī hai

tulasī nija karatūti binu mukuta jāta jaba koi /

gayo ajāmila loka hari nāma sakyo nahiṃ dhoi //

baḷo kā āśraya bhī manuṣyako baḷā banā detā hai

baḷo gahe te hota baḷa jyoṃ bāvana kara daṃḍa /

śrīprabhu ke sãga soṃ baḷho gayo akhila brahmaṃḍa //

kapaṭī dānīkī durgati

tulasī dāna jo deta haiṃ jala meṃ hātha uṭhāi /

pratigrāhī jīvai nahīṃ dātā narakai jāi //

apane logoṃke choḷa denepara sabhī vairī ho jāte hai

āpana choḷo sātha jaba tā dina hitū na koi /

tulasī aṃbuja aṃbu binu tarani tāsu ripu hoi //

sādhanase manuṣya ūpara uṭhatā hai aura sādhana binā gira jātā hai

urabī pari kalahīna hoi ūpara kalāpradhāna /

tulasī dekhu kalāpa gati sādhana ghana pahicāna //

sajjanoko duṣṭoṃkā saṃga bhī maṅgaladāyaka hotā hai

tulasī saṃgati poca kī sujanahi hoti ma\-dāni /

jyoṃ hari rūpa sutāhi teṃ kīni gohāri āni //

kaliyugameṃ kuṭilatākī vr̥ddhi

kali kucāli subha mati harani saralai daṃḍai cakra /

tulasī yaha nihacaya bhaī bāḷhi leti nava bakra //

āpasameṃ mela rakhanā uttama hai

go khaga khe khaga bāri khaga tīnoṃ māhiṃ biseka /

tulasī pīvaiṃ phiri calaiṃ rahaiṃ phirai sãga eka //

saba samaya samatāme sthita rahanevāle puruṣa hī śreṣṭha haiṃ

sādhana samaya susiddhi lahi ubhaya mūla anukūla /

tulasī tīniu samaya sama te mahi maṃgala mūla //

jīvana kinakā saphala hai ?

mātu pitā guru svāmi sikha sira dhari karahiṃ subhāyã /

laheu lābhu tinha janama kara nataru janamu jaga jāyã //

pitākī ājñākā pālana sukhakā mūla hai

anucita ucita bicāru taji je pālahiṃ pitu baina /

te bhājana sukha sujasa ke basahiṃ amarapati aina //

strīke liye patisevā hī kalyāṇadāyinī hai

soraṭhā

sahaja apāvani nāri pati sevata subha gati laha_i /

jasu gāvata śruti cāri ajahũ tulasikā harihi priya //

śaraṇāgatakā tyāga pāpakā mūla hai

dohā

saranāgata kahũ je tajahiṃ nija anahita anumāni /

te nara pāvãra pāpamaya tinhahiṃ bilokata hāni //

tulasī tr̥na jalakūla ko nirabala nipaṭa nikāja /

kai rākhe kai sãga calai bā̃ha gahe kī lāja //

kaliyugakā varṇana

rāmāyana anuharata sikha jaga bhayo bhārata rīti /

tulasī saṭha kī ko sunai kali kucāli para prīti //

pāta pāta kai sīṃcibo barī barī kai lona /

tulasī khoṭeṃ caturapana kali ḍahake kahu ko na //

prīti sagāī sakala bidhi banija upāyã aneka /

kala bala chala kali mala malina ḍahakata ekahi eka //

daṃbha sahita kali dharama saba chala sameta byavahāra /

svāratha sahita saneha saba rūci anuharata acāra //

cora catura baṭamāra naṭa prabhu priya bhãḍuā bhaṃḍa /

saba bhacchaka paramārathī kali supaṃtha pāṣaṃḍa //

asubha beṣa bhūṣana dhareṃ bhacchābhaccha je khāhīṃ /

tei jogī tei siddha nara pūjya te kalijuga māhiṃ //

soraṭhā

je apakārī cāra tinha kara gaurava mānya tei /

mana krama bacana labāra te bakatā kalikāla mahũ //

dohā

brahmagyāna binu nāri nara kahahiṃ na dūsari bāta /

kauḷī lāgi lobha basa karahiṃ bipra gura ghāta //

bādahiṃ sūdra dvijanha sana hama tumha te kachu ghāṭi /

jāna_i brahma so biprabara ā̃khi dekhāvahiṃ ḍāṭi //

sākhī sabadī doharā kahi kahanī upakhāna /

bhagati nirūpahiṃ bhagata kali niṃdahiṃ beda purāna //

śruti saṃmata haribhagati patha saṃjuta birati bibeka /

tehi pariharihiṃ bimoha basa kalpahiṃ paṃtha aneka //

sakala dharama biparīta kali kalpita koṭi kupaṃtha /

punya parāya pahāra bana dure purāna sugrantha //

dhātubāda nirupādhi bara sadgurū lābha sumīta /

deva darasa kalikāla meṃ pothina dure sabhīta //

sura sadanani tīratha purina nipaṭa kucāli kusāja /

manahũ mavā se māri kali rājata sahita samāja //

goṃḷa gavā̃ra nr̥pāla mahi jamana mahā mahipāla /

sāma na dāna na bheda kali kevala daṃḍa karāla //

phorahiṃ sila loḷhā sadana lāgeṃ aḍhuka pahāra /

kāyara kūra kupūta kali ghaṣa ghara sahasa ḍahāra //

pragaṭa cāri pada dharma ke kali mahũ eka pradhāna /

jena kena bidhi dīnhe dāna kara_i kalyāna //

kalijuga sama juga āna nahiṃ jauṃ nara kara bisvāsa /

gāi rāma guna gana bimala bhava tara binahiṃ prayāsa //

aura cāhe jo bhī ghaṭa jāya,

bhagavān se prema nahīṃ ghaṭanā cāhiye

śravana ghaṭahũ puni dr̥ga ghaṭahũ ghaṭa_u sakala bala deha /

ite ghaṭeṃ ghaṭihai kahā jauṃ na ghaṭai harineha //

kusamayakā prabhāva

tulasī pāvasa ke samaya dharī kokilana mauna /

aba to dādura bolihaiṃ hameṃ pūchihai kauna //

śrīrāmajīke guṇoṃkī mahimā

kupatha kutaraka kucāli kali kapaṭa daṃbha pāṣaṃḍa /

dahana rāma guna grāma jimi īṃdhana anala pracaṃḍa //

kaliyugameṃ do hī ādhāra hai

soraṭhā

kali pāṣaṃḍa pracāra prabala pāpa pāvãra patita /

tulasī ubhaya adhāra rāma nāma surasari salila //

bhagavatprema hī saba maṅgaloṃkī khāna hai

dohā

rāmacaṃdra mukha caṃdramā cita cakora jaba hoi /

rāma rāja saba kāja subha samaya suhāvana soi //

bīja rāma guna gana nayana jala aṃkura pulakāli /

sukr̥tī sutana sukheta bara bilasata tulasī sāli //

tulasī sahita saneha nita sumirahu sītā rāma /

saguna sumaṃgala subha sadā ādi madhya parināma //

puruṣāratha svāratha sakala paramāratha parināma /

sulabha siddhi saba sāhibī sumirata sītā rāma //

dohāvalīke dohoṃkī mahimā

manimaya dohā dīpa jahã ura ghara pragaṭa prakāsa /

tahã na moha tama bhaya tamī kali kajjalī bilāsa //

kā bhāṣā kā saṃsakr̥ta prema cāhiai sā̃ca /

kāma ju āvai kāmarī kā lai karia kumāca //

rāmakī dīnabandhutā

mani mānika mahãge kie sahãge tr̥na jala nāja /

tulasī ete jāniai rāma garība nevāja //

// iti //


Rechtsinhaber*in
GRETIL project

Zitationsvorschlag für dieses Objekt
TextGrid Repository (2025). New Indo-Aryan Collection. Dohāvalī. Dohāvalī. GRETIL. GRETIL project. https://hdl.handle.net/21.11113/0000-0016-C7FB-D