Tulasīdāsa: Rāmacaritamānasa, Sopāna 5: Sundarakāṇḍa

Header

Data entry: "by a group of volunteers at Ratlam"

Date of this version: 2025-02-18

Source:

  • .

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented below.



Tulasidasa [Tulsidas]: Ramacaritamanasa [Ram Carit Manas]
Sopana 5: Sundarakanda

Input "by a group of volunteers at Ratlam"


Revisions:

  • 2025-01-29: TEI encoding by mass conversion
  • 2025-01-30: metadata structuring
  • 2025-04-15: Added several metadata fields.

Text

śrījānakīvallabho vijayate

śrīrāmacaritamānasa

paṅcama sopāna

sundarakāṇḍa

śloka

śāntaṃ śāśvatamaprameyamanaghaṃ nirvāṇaśāntipradaṃ

brahmāśambhuphaṇīndrasevyamaniśaṃ vedāntavedyaṃ vibhum /

rāmākhyaṃ jagadīśvaraṃ suraguruṃ māyāmanuṣyaṃ hariṃ

vande 'haṃ karuṇākaraṃ raghuvaraṃ bhūpālacūḷāmaṇim // 1 //

nānyā spr̥hā raghupate hr̥daye 'smadīye

satyaṃ vadāmi ca bhavānakhilāntarātmā /

bhaktiṃ prayaccha raghupuṅgava nirbharāṃ me

kāmādidoṣarahitaṃ kuru mānasaṃ ca // 2 //

atulitabaladhāmaṃ hemaśailābhadehaṃ

danujavanakr̥śānuṃ jñānināmagragaṇyam /

sakalaguṇanidhānaṃ vānarāṇāmadhīśaṃ

raghupatipriyabhaktaṃ vātajātaṃ namāmi // 3 //

jāmavaṃta ke bacana suhāe / suni hanumaṃta hr̥daya ati bhāe //

taba lagi mohi parikhehu tumha bhāī / sahi dukha kaṃda mūla phala khāī //

jaba lagi āvauṃ sītahi dekhī / hoihi kāju mohi haraṣa biseṣī //

yaha kahi nāi sabanhi kahũ māthā / caleu haraṣi hiyã dhari raghunāthā //

siṃdhu tīra eka bhūdhara suṃdara / kautuka kūdi caḷheu tā ūpara //

bāra bāra raghubīra sãbhārī / tarakeu pavanatanaya bala bhārī //

jehiṃ giri carana dei hanumaṃtā / caleu so gā pātāla turaṃtā //

jimi amogha raghupati kara bānā / ehī bhā̃ti caleu hanumānā //

jalanidhi raghupati dūta bicārī / taiṃ maināka hohi śramahārī //

do. hanūmāna tehi parasā kara puni kīnha pranāma /

rāma kāju kīnheṃ binu mohi kahā̃ biśrāma // 1 //

jāta pavanasuta devanha dekhā / jānaiṃ kahũ bala buddhi biseṣā //

surasā nāma ahinha kai mātā / paṭha_inhi āi kahī tehiṃ bātā //

āju suranha mohi dīnha ahārā / sunata bacana kaha pavanakumārā //

rāma kāju kari phiri maiṃ āvauṃ / sītā ka_i sudhi prabhuhi sunāvauṃ //

taba tava badana paiṭhiha_ũ āī / satya kaha_ũ mohi jāna de māī //

kabanehũ jatana dei nahiṃ jānā / grasasi na mohi kaheu hanumānā //

jojana bhari tehiṃ badanu pasārā / kapi tanu kīnha duguna bistārā //

soraha jojana mukha tehiṃ ṭhayaū / turata pavanasuta battisa bhayaū //

jasa jasa surasā badanu baḷhāvā / tāsu dūna kapi rūpa dekhāvā //

sata jojana tehiṃ ānana kīnhā / ati laghu rūpa pavanasuta līnhā //

badana pa_iṭhi puni bāhera āvā / māgā bidā tāhi siru nāvā //

mohi suranha jehi lāgi paṭhāvā / budhi bala maramu tora mai pāvā //

do. rāma kāju sabu karihahu tumha bala buddhi nidhāna /

āsiṣa deha gaī so haraṣi caleu hanumāna // 2 //

nisicari eka siṃdhu mahũ rahaī / kari māyā nabhu ke khaga gahaī //

jīva jaṃtu je gagana uḷāhīṃ / jala biloki tinha kai parichāhīṃ //

gaha_i chāhã saka so na uḷāī / ehi bidhi sadā gaganacara khāī //

soi chala hanūmāna kahã kīnhā / tāsu kapaṭu kapi turatahiṃ cīnhā //

tāhi māri mārutasuta bīrā / bāridhi pāra gaya_u matidhīrā //

tahā̃ jāi dekhī bana sobhā / guṃjata caṃcarīka madhu lobhā //

nānā taru phala phūla suhāe / khaga mr̥ga br̥ṃda dekhi mana bhāe //

saila bisāla dekhi eka āgeṃ / tā para dhāi caḍheu bhaya tyāgeṃ //

umā na kachu kapi kai adhikāī / prabhu pratāpa jo kālahi khāī //

giri para caḍhi laṃkā tehiṃ dekhī / kahi na jāi ati durga biseṣī //

ati utaṃga jalanidhi cahu pāsā / kanaka koṭa kara parama prakāsā //

chaṃ=kanaka koṭa bicitra mani kr̥ta suṃdarāyatanā ghanā /

ca_uhaṭṭa haṭṭa subaṭṭa bīthīṃ cāru pura bahu bidhi banā //

gaja bāji khaccara nikara padacara ratha barūthinha ko ganai //

bahurūpa nisicara jūtha atibala sena baranata nahiṃ banai // 1 //

bana bāga upabana bāṭikā sara kūpa bāpīṃ sohahīṃ /

nara nāga sura gaṃdharba kanyā rūpa muni mana mohahīṃ //

kahũ māla deha bisāla saila samāna atibala garjahīṃ /

nānā akhārenha bhirahiṃ bahu bidhi eka ekanha tarjahīṃ // 2 //

kari jatana bhaṭa koṭinha bikaṭa tana nagara cahũ disi racchahīṃ /

kahũ mahiṣa mānaṣu dhenu khara aja khala nisācara bhacchahīṃ //

ehi lāgi tulasīdāsa inha kī kathā kachu eka hai kahī /

raghubīra sara tīratha sarīranhi tyāgi gati paihahiṃ sahī // 3 //

do. pura rakhavāre dekhi bahu kapi mana kīnha bicāra /

ati laghu rūpa dharauṃ nisi nagara karauṃ pa_isāra // 3 //

masaka samāna rūpa kapi dharī / laṃkahi caleu sumiri naraharī //

nāma laṃkinī eka nisicarī / so kaha calesi mohi niṃdarī //

jānehi nahīṃ maramu saṭha morā / mora ahāra jahā̃ lagi corā //

muṭhikā eka mahā kapi hanī / rudhira bamata dharanīṃ ḍhanamanī //

puni saṃbhāri uṭhi so laṃkā / jori pāni kara binaya saṃsakā //

jaba rāvanahi brahma bara dīnhā / calata biraṃci kahā mohi cīnhā //

bikala hosi taiṃ kapi keṃ māre / taba jānesu nisicara saṃghāre //

tāta mora ati punya bahūtā / dekheũ nayana rāma kara dūtā //

do. tāta svarga apabarga sukha dharia tulā eka aṃga /

tūla na tāhi sakala mili jo sukha lava satasaṃga // 4 //

prabisi nagara kīje saba kājā / hr̥dayã rākhi kausalapura rājā //

garala sudhā ripu karahiṃ mitāī / gopada siṃdhu anala sitalāī //

garuḷa sumeru renū sama tāhī / rāma kr̥pā kari citavā jāhī //

ati laghu rūpa dhareu hanumānā / paiṭhā nagara sumiri bhagavānā //

maṃdira maṃdira prati kari sodhā / dekhe jahã tahã aganita jodhā //

gaya_u dasānana maṃdira māhīṃ / ati bicitra kahi jāta so nāhīṃ //

sayana kie dekhā kapi tehī / maṃdira mahũ na dīkhi baidehī //

bhavana eka puni dīkha suhāvā / hari maṃdira tahã bhinna banāvā //

do. rāmāyudha aṃkita gr̥ha sobhā barani na jāi /

nava tulasikā br̥ṃda tahã dekhi haraṣi kapirāi // 5 //

laṃkā nisicara nikara nivāsā / ihā̃ kahā̃ sajjana kara bāsā //

mana mahũ taraka karai kapi lāgā / tehīṃ samaya bibhīṣanu jāgā //

rāma rāma tehiṃ sumirana kīnhā / hr̥dayã haraṣa kapi sajjana cīnhā //

ehi sana haṭhi kariha_ũ pahicānī / sādhu te hoi na kāraja hānī //

bipra rupa dhari bacana sunāe / sunata bibhīṣaṇa uṭhi tahã āe //

kari pranāma pū̃chī kusalāī / bipra kahahu nija kathā bujhāī //

kī tumha hari dāsanha mahã koī / moreṃ hr̥daya prīti ati hoī //

kī tumha rāmu dīna anurāgī / āyahu mohi karana baḷabhāgī //

do. taba hanumaṃta kahī saba rāma kathā nija nāma /

sunata jugala tana pulaka mana magana sumiri guna grāma // 6 //

sunahu pavanasuta rahani hamārī / jimi dasananhi mahũ jībha bicārī //

tāta kabahũ mohi jāni anāthā / karihahiṃ kr̥pā bhānukula nāthā //

tāmasa tanu kachu sādhana nāhīṃ / prīti na pada saroja mana māhīṃ //

aba mohi bhā bharosa hanumaṃtā / binu harikr̥pā milahiṃ nahiṃ saṃtā //

jau raghubīra anugraha kīnhā / tau tumha mohi darasu haṭhi dīnhā //

sunahu bibhīṣana prabhu kai rītī / karahiṃ sadā sevaka para prītī //

kahahu kavana maiṃ parama kulīnā / kapi caṃcala sabahīṃ bidhi hīnā //

prāta lei jo nāma hamārā / tehi dina tāhi na milai ahārā //

do. asa maiṃ adhama sakhā sunu mohū para raghubīra /

kīnhī kr̥pā sumiri guna bhare bilocana nīra // 7 //

jānatahū̃ asa svāmi bisārī / phirahiṃ te kāhe na hohiṃ dukhārī //

ehi bidhi kahata rāma guna grāmā / pāvā anirbācya biśrāmā //

puni saba kathā bibhīṣana kahī / jehi bidhi janakasutā tahã rahī //

taba hanumaṃta kahā sunu bhrātā / dekhī caha_ũ jānakī mātā //

juguti bibhīṣana sakala sunāī / caleu pavanasuta bidā karāī //

kari soi rūpa gaya_u puni tahavā̃ / bana asoka sītā raha jahavā̃ //

dekhi manahi mahũ kīnha pranāmā / baiṭhehiṃ bīti jāta nisi jāmā //

kr̥sa tana sīsa jaṭā eka benī / japati hr̥dayã raghupati guna śrenī //

do. nija pada nayana diẽ mana rāma pada kamala līna /

parama dukhī bhā pavanasuta dekhi jānakī dīna // 8 //

taru pallava mahũ rahā lukāī / kara_i bicāra karauṃ kā bhāī //

tehi avasara rāvanu tahã āvā / saṃga nāri bahu kiẽ banāvā //

bahu bidhi khala sītahi samujhāvā / sāma dāna bhaya bheda dekhāvā //

kaha rāvanu sunu sumukhi sayānī / maṃdodarī ādi saba rānī //

tava anucarīṃ kara_ũ pana morā / eka bāra biloku mama orā //

tr̥na dhari oṭa kahati baidehī / sumiri avadhapati parama sanehī //

sunu dasamukha khadyota prakāsā / kabahũ ki nalinī kara_i bikāsā //

asa mana samujhu kahati jānakī / khala sudhi nahiṃ raghubīra bāna kī //

saṭha sūne hari ānehi mohi / adhama nilajja lāja nahiṃ tohī //

do. āpuhi suni khadyota sama rāmahi bhānu samāna /

paruṣa bacana suni kāḷhi asi bolā ati khisiāna // 9 //

sītā taiṃ mama kr̥ta apamānā / kaṭiha_ũ tava sira kaṭhina kr̥pānā //

nāhiṃ ta sapadi mānu mama bānī / sumukhi hoti na ta jīvana hānī //

syāma saroja dāma sama suṃdara / prabhu bhuja kari kara sama dasakaṃdhara //

so bhuja kaṃṭha ki tava asi ghorā / sunu saṭha asa pravāna pana morā //

caṃdrahāsa haru mama paritāpaṃ / raghupati biraha anala saṃjātaṃ //

sītala nisita bahasi bara dhārā / kaha sītā haru mama dukha bhārā //

sunata bacana puni mārana dhāvā / mayatanayā̃ kahi nīti bujhāvā //

kahesi sakala nisicarinha bolāī / sītahi bahu bidhi trāsahu jāī //

māsa divasa mahũ kahā na mānā / tau maiṃ mārabi kāḷhi kr̥pānā //

do. bhavana gaya_u dasakaṃdhara ihā̃ pisācini br̥ṃda /

sītahi trāsa dekhāvahi dharahiṃ rūpa bahu maṃda // 10 //

trijaṭā nāma rācchasī ekā / rāma carana rati nipuna bibekā //

sabanhau boli sunāesi sapanā / sītahi sei karahu hita apanā //

sapaneṃ bānara laṃkā jārī / jātudhāna senā saba mārī //

khara ārūḷha nagana dasasīsā / muṃḍita sira khaṃḍita bhuja bīsā //

ehi bidhi so dacchina disi jāī / laṃkā manahũ bibhīṣana pāī //

nagara phirī raghubīra dohāī / taba prabhu sītā boli paṭhāī //

yaha sapanā meṃ kaha_ũ pukārī / hoihi satya gaẽ dina cārī //

tāsu bacana suni te saba ḍarīṃ / janakasutā ke carananhi parīṃ //

do. jahã tahã gaīṃ sakala taba sītā kara mana soca /

māsa divasa bīteṃ mohi mārihi nisicara poca // 11 //

trijaṭā sana bolī kara jorī / mātu bipati saṃgini taiṃ morī //

tajauṃ deha karu begi upāī / dusahu birahu aba nahiṃ sahi jāī //

āni kāṭha racu citā banāī / mātu anala puni dehi lagāī //

satya karahi mama prīti sayānī / sunai ko śravana sūla sama bānī //

sunata bacana pada gahi samujhāesi / prabhu pratāpa bala sujasu sunāesi //

nisi na anala mila sunu sukumārī / asa kahi so nija bhavana sidhārī //

kaha sītā bidhi bhā pratikūlā / milahi na pāvaka miṭihi na sūlā //

dekhiata pragaṭa gagana aṃgārā / avani na āvata eka_u tārā //

pāvakamaya sasi stravata na āgī / mānahũ mohi jāni hatabhāgī //

sunahi binaya mama biṭapa asokā / satya nāma karu haru mama sokā //

nūtana kisalaya anala samānā / dehi agini jani karahi nidānā //

dekhi parama birahākula sītā / so chana kapihi kalapa sama bītā //

so. kapi kari hr̥dayã bicāra dīnhi mudrikā ḍārī taba /

janu asoka aṃgāra dīnhi haraṣi uṭhi kara gaheu // 12 //

taba dekhī mudrikā manohara / rāma nāma aṃkita ati suṃdara //

cakita citava mudarī pahicānī / haraṣa biṣāda hr̥dayã akulānī //

jīti ko saka_i ajaya raghurāī / māyā teṃ asi raci nahiṃ jāī //

sītā mana bicāra kara nānā / madhura bacana boleu hanumānā //

rāmacaṃdra guna baranaiṃ lāgā / sunatahiṃ sītā kara dukha bhāgā //

lāgīṃ sunaiṃ śravana mana lāī / ādihu teṃ saba kathā sunāī //

śravanāmr̥ta jehiṃ kathā suhāī / kahi so pragaṭa hoti kina bhāī //

taba hanumaṃta nikaṭa cali gayaū / phiri baiṃṭhīṃ mana bisamaya bhayaū //

rāma dūta maiṃ mātu jānakī / satya sapatha karunānidhāna kī //

yaha mudrikā mātu maiṃ ānī / dīnhi rāma tumha kahã sahidānī //

nara bānarahi saṃga kahu kaiseṃ / kahi kathā bha_i saṃgati jaiseṃ //

do. kapi ke bacana saprema suni upajā mana bisvāsa //

jānā mana krama bacana yaha kr̥pāsiṃdhu kara dāsa // 13 //

harijana jāni prīti ati gāḷhī / sajala nayana pulakāvali bāḷhī //

būḷata biraha jaladhi hanumānā / bhaya_u tāta moṃ kahũ jalajānā //

aba kahu kusala jāũ balihārī / anuja sahita sukha bhavana kharārī //

komalacita kr̥pāla raghurāī / kapi kehi hetu dharī niṭhurāī //

sahaja bāni sevaka sukha dāyaka / kabahũka surati karata raghunāyaka //

kabahũ nayana mama sītala tātā / hoihahi nirakhi syāma mr̥du gātā //

bacanu na āva nayana bhare bārī / ahaha nātha hauṃ nipaṭa bisārī //

dekhi parama birahākula sītā / bolā kapi mr̥du bacana binītā //

mātu kusala prabhu anuja sametā / tava dukha dukhī sukr̥pā niketā //

jani jananī mānahu jiyã ūnā / tumha te premu rāma keṃ dūnā //

do. raghupati kara saṃdesu aba sunu jananī dhari dhīra /

asa kahi kapi gada gada bhaya_u bhare bilocana nīra // 14 //

kaheu rāma biyoga tava sītā / mo kahũ sakala bhae biparītā //

nava taru kisalaya manahũ kr̥sānū / kālanisā sama nisi sasi bhānū //

kubalaya bipina kuṃta bana sarisā / bārida tapata tela janu barisā //

je hita rahe karata tei pīrā / uraga svāsa sama tribidha samīrā //

kahehū teṃ kachu dukha ghaṭi hoī / kāhi kahauṃ yaha jāna na koī //

tatva prema kara mama aru torā / jānata priyā eku manu morā //

so manu sadā rahata tohi pāhīṃ / jānu prīti rasu etenahi māhīṃ //

prabhu saṃdesu sunata baidehī / magana prema tana sudhi nahiṃ tehī //

kaha kapi hr̥dayã dhīra dharu mātā / sumiru rāma sevaka sukhadātā //

ura ānahu raghupati prabhutāī / suni mama bacana tajahu kadarāī //

do. nisicara nikara pataṃga sama raghupati bāna kr̥sānu /

jananī hr̥dayã dhīra dharu jare nisācara jānu // 15 //

jauṃ raghubīra hoti sudhi pāī / karate nahiṃ bilaṃbu raghurāī //

rāmabāna rabi uẽ jānakī / tama barūtha kahã jātudhāna kī //

abahiṃ mātu maiṃ jāũ lavāī / prabhu āyasu nahiṃ rāma dohāī //

kachuka divasa jananī dharu dhīrā / kapinha sahita a_ihahiṃ raghubīrā //

nisicara māri tohi lai jaihahiṃ / tihũ pura nāradādi jasu gaihahiṃ //

haiṃ suta kapi saba tumhahi samānā / jātudhāna ati bhaṭa balavānā //

moreṃ hr̥daya parama saṃdehā / suni kapi pragaṭa kīnha nija dehā //

kanaka bhūdharākāra sarīrā / samara bhayaṃkara atibala bīrā //

sītā mana bharosa taba bhayaū / puni laghu rūpa pavanasuta layaū //

do. sunu mātā sākhāmr̥ga nahiṃ bala buddhi bisāla /

prabhu pratāpa teṃ garuḷahi khāi parama laghu byāla // 16 //

mana saṃtoṣa sunata kapi bānī / bhagati pratāpa teja bala sānī //

āsiṣa dīnhi rāmapriya jānā / hohu tāta bala sīla nidhānā //

ajara amara gunanidhi suta hohū / karahũ bahuta raghunāyaka chohū //

karahũ kr̥pā prabhu asa suni kānā / nirbhara prema magana hanumānā //

bāra bāra nāesi pada sīsā / bolā bacana jori kara kīsā //

aba kr̥takr̥tya bhaya_ũ maiṃ mātā / āsiṣa tava amogha bikhyātā //

sunahu mātu mohi atisaya bhūkhā / lāgi dekhi suṃdara phala rūkhā //

sunu suta karahiṃ bipina rakhavārī / parama subhaṭa rajanīcara bhārī //

tinha kara bhaya mātā mohi nāhīṃ / jauṃ tumha sukha mānahu mana māhīṃ //

do. dekhi buddhi bala nipuna kapi kaheu jānakīṃ jāhu /

raghupati carana hr̥dayã dhari tāta madhura phala khāhu // 17 //

caleu nāi siru paiṭheu bāgā / phala khāesi taru toraiṃ lāgā //

rahe tahā̃ bahu bhaṭa rakhavāre / kachu māresi kachu jāi pukāre //

nātha eka āvā kapi bhārī / tehiṃ asoka bāṭikā ujārī //

khāesi phala aru biṭapa upāre / racchaka mardi mardi mahi ḍāre //

suni rāvana paṭhae bhaṭa nānā / tinhahi dekhi garjeu hanumānā //

saba rajanīcara kapi saṃghāre / gae pukārata kachu adhamāre //

puni paṭhaya_u tehiṃ acchakumārā / calā saṃga lai subhaṭa apārā //

āvata dekhi biṭapa gahi tarjā / tāhi nipāti mahādhuni garjā //

do. kachu māresi kachu mardesi kachu milaesi dhari dhūri /

kachu puni jāi pukāre prabhu markaṭa bala bhūri // 18 //

suni suta badha laṃkesa risānā / paṭhaesi meghanāda balavānā //

mārasi jani suta bāṃdhesu tāhī / dekhia kapihi kahā̃ kara āhī //

calā iṃdrajita atulita jodhā / baṃdhu nidhana suni upajā krodhā //

kapi dekhā dāruna bhaṭa āvā / kaṭakaṭāi garjā aru dhāvā //

ati bisāla taru eka upārā / biratha kīnha laṃkesa kumārā //

rahe mahābhaṭa tāke saṃgā / gahi gahi kapi marda_i nija aṃgā //

tinhahi nipāti tāhi sana bājā / bhire jugala mānahũ gajarājā /

muṭhikā māri caḷhā taru jāī / tāhi eka chana muruchā āī //

uṭhi bahori kīnhisi bahu māyā / jīti na jāi prabhaṃjana jāyā //

do. brahma astra tehiṃ sā̃dhā kapi mana kīnha bicāra /

jauṃ na brahmasara māna_ũ mahimā miṭa_i apāra // 19 //

brahmabāna kapi kahũ tehi mārā / paratihũ bāra kaṭaku saṃghārā //

tehi dekhā kapi muruchita bhayaū / nāgapāsa bā̃dhesi lai gayaū //

jāsu nāma japi sunahu bhavānī / bhava baṃdhana kāṭahiṃ nara gyānī //

tāsu dūta ki baṃdha taru āvā / prabhu kāraja lagi kapihiṃ bãdhāvā //

kapi baṃdhana suni nisicara dhāe / kautuka lāgi sabhā̃ saba āe //

dasamukha sabhā dīkhi kapi jāī / kahi na jāi kachu ati prabhutāī //

kara joreṃ sura disipa binītā / bhr̥kuṭi bilokata sakala sabhītā //

dekhi pratāpa na kapi mana saṃkā / jimi ahigana mahũ garuḷa asaṃkā //

do. kapihi biloki dasānana bihasā kahi durbāda /

suta badha surati kīnhi puni upajā hr̥dayã biṣāda // 20 //

kaha laṃkesa kavana taiṃ kīsā / kehiṃ ke bala ghālehi bana khīsā //

kī dhauṃ śravana sunehi nahiṃ mohī / dekha_ũ ati asaṃka saṭha tohī //

māre nisicara kehiṃ aparādhā / kahu saṭha tohi na prāna ka_i bādhā //

suna rāvana brahmāṃḍa nikāyā / pāi jāsu bala biracita māyā //

jākeṃ bala biraṃci hari īsā / pālata sr̥jata harata dasasīsā /

jā bala sīsa dharata sahasānana / aṃḍakosa sameta giri kānana //

dhara_i jo bibidha deha suratrātā / tumha te saṭhanha sikhāvanu dātā /

hara kodaṃḍa kaṭhina jehi bhaṃjā / tehi sameta nr̥pa dala mada gaṃjā //

khara dūṣana trisirā aru bālī / badhe sakala atulita balasālī //

do. jāke bala lavalesa teṃ jitehu carācara jhāri /

tāsu dūta maiṃ jā kari hari ānehu priya nāri // 21 //

jāna_ũ maiṃ tumhāri prabhutāī / sahasabāhu sana parī larāī //

samara bāli sana kari jasu pāvā / suni kapi bacana bihasi biharāvā //

khāya_ũ phala prabhu lāgī bhū̃khā / kapi subhāva teṃ toreũ rūkhā //

saba keṃ deha parama priya svāmī / mārahiṃ mohi kumāraga gāmī //

jinha mohi mārā te maiṃ māre / tehi para bā̃dheu tanayã tumhāre //

mohi na kachu bā̃dhe ka_i lājā / kīnha caha_ũ nija prabhu kara kājā //

binatī kara_ũ jori kara rāvana / sunahu māna taji mora sikhāvana //

dekhahu tumha nija kulahi bicārī / bhrama taji bhajahu bhagata bhaya hārī //

jākeṃ ḍara ati kāla ḍerāī / jo sura asura carācara khāī //

tāsoṃ bayaru kabahũ nahiṃ kījai / more kaheṃ jānakī dījai //

do. pranatapāla raghunāyaka karunā siṃdhu kharāri /

gaẽ sarana prabhu rākhihaiṃ tava aparādha bisāri // 22 //

rāma carana paṃkaja ura dharahū / laṃkā acala rāja tumha karahū //

riṣi pulista jasu bimala maṃyakā / tehi sasi mahũ jani hohu kalaṃkā //

rāma nāma binu girā na sohā / dekhu bicāri tyāgi mada mohā //

basana hīna nahiṃ soha surārī / saba bhūṣaṇa bhūṣita bara nārī //

rāma bimukha saṃpati prabhutāī / jāi rahī pāī binu pāī //

sajala mūla jinha saritanha nāhīṃ / baraṣi gae puni tabahiṃ sukhāhīṃ //

sunu dasakaṃṭha kaha_ũ pana ropī / bimukha rāma trātā nahiṃ kopī //

saṃkara sahasa biṣnu aja tohī / sakahiṃ na rākhi rāma kara drohī //

do. mohamūla bahu sūla prada tyāgahu tama abhimāna /

bhajahu rāma raghunāyaka kr̥pā siṃdhu bhagavāna // 23 //

jadapi kahi kapi ati hita bānī / bhagati bibeka birati naya sānī //

bolā bihasi mahā abhimānī / milā hamahi kapi gura baḷa gyānī //

mr̥tyu nikaṭa āī khala tohī / lāgesi adhama sikhāvana mohī //

ulaṭā hoihi kaha hanumānā / matibhrama tora pragaṭa maiṃ jānā //

suni kapi bacana bahuta khisiānā / begi na harahũ mūḷha kara prānā //

sunata nisācara mārana dhāe / sacivanha sahita bibhīṣanu āe /

nāi sīsa kari binaya bahūtā / nīti birodha na māria dūtā //

āna daṃḍa kachu karia gosā̃ī / sabahīṃ kahā maṃtra bhala bhāī //

sunata bihasi bolā dasakaṃdhara / aṃga bhaṃga kari paṭha_ia baṃdara //

do. kapi keṃ mamatā pū̃cha para sabahi kaha_ũ samujhāi /

tela bori paṭa bā̃dhi puni pāvaka dehu lagāi // 24 //

pū̃chahīna bānara tahã jāihi / taba saṭha nija nāthahi la_i āihi //

jinha kai kīnhasi bahuta baḷāī / dekheũ”maiṃ tinha kai prabhutāī //

bacana sunata kapi mana musukānā / bha_i sahāya sārada maiṃ jānā //

jātudhāna suni rāvana bacanā / lāge racaiṃ mūḷha soi racanā //

rahā na nagara basana ghr̥ta telā / bāḷhī pū̃cha kīnha kapi khelā //

kautuka kahã āe purabāsī / mārahiṃ carana karahiṃ bahu hā̃sī //

bājahiṃ ḍhola dehiṃ saba tārī / nagara pheri puni pū̃cha prajārī //

pāvaka jarata dekhi hanumaṃtā / bhaya_u parama laghu rupa turaṃtā //

nibuki caḷheu kapi kanaka aṭārīṃ / bhaī sabhīta nisācara nārīṃ //

do. hari prerita tehi avasara cale maruta unacāsa /

aṭṭahāsa kari garzā kapi baḷhi lāga akāsa // 25 //

deha bisāla parama haruāī / maṃdira teṃ maṃdira caḷha dhāī //

jara_i nagara bhā loga bihālā / jhapaṭa lapaṭa bahu koṭi karālā //

tāta mātu hā sunia pukārā / ehi avasara ko hamahi ubārā //

hama jo kahā yaha kapi nahiṃ hoī / bānara rūpa dhareṃ sura koī //

sādhu avagyā kara phalu aisā / jara_i nagara anātha kara jaisā //

jārā nagaru nimiṣa eka māhīṃ / eka bibhīṣana kara gr̥ha nāhīṃ //

tā kara dūta anala jehiṃ sirijā / jarā na so tehi kārana girijā //

ulaṭi palaṭi laṃkā saba jārī / kūdi parā puni siṃdhu majhārī //

do. pū̃cha bujhāi khoi śrama dhari laghu rūpa bahori /

janakasutā ke āgeṃ ṭhāḷha bhaya_u kara jori // 26 //

mātu mohi dīje kachu cīnhā / jaiseṃ raghunāyaka mohi dīnhā //

cūḷāmani utāri taba dayaū / haraṣa sameta pavanasuta layaū //

kahehu tāta asa mora pranāmā / saba prakāra prabhu pūranakāmā //

dīna dayāla biridu saṃbhārī / harahu nātha mama saṃkaṭa bhārī //

tāta sakrasuta kathā sunāehu / bāna pratāpa prabhuhi samujhāehu //

māsa divasa mahũ nāthu na āvā / tau puni mohi jiata nahiṃ pāvā //

kahu kapi kehi bidhi rākhauṃ prānā / tumhahū tāta kahata aba jānā //

tohi dekhi sītali bha_i chātī / puni mo kahũ soi dinu so rātī //

do. janakasutahi samujhāi kari bahu bidhi dhīraju dīnha /

carana kamala siru nāi kapi gavanu rāma pahiṃ kīnha // 27 //

calata mahādhuni garjesi bhārī / garbha stravahiṃ suni nisicara nārī //

nāghi siṃdhu ehi pārahi āvā / sabada kilakilā kapinha sunāvā //

haraṣe saba biloki hanumānā / nūtana janma kapinha taba jānā //

mukha prasanna tana teja birājā / kīnhesi rāmacandra kara kājā //

mile sakala ati bhae sukhārī / talaphata mīna pāva jimi bārī //

cale haraṣi raghunāyaka pāsā / pū̃chata kahata navala itihāsā //

taba madhubana bhītara saba āe / aṃgada saṃmata madhu phala khāe //

rakhavāre jaba barajana lāge / muṣṭi prahāra hanata saba bhāge //

do. jāi pukāre te saba bana ujāra jubarāja /

suni sugrīva haraṣa kapi kari āe prabhu kāja // 28 //

jauṃ na hoti sītā sudhi pāī / madhubana ke phala sakahiṃ ki khāī //

ehi bidhi mana bicāra kara rājā / āi gae kapi sahita samājā //

āi sabanhi nāvā pada sīsā / mileu sabanhi ati prema kapīsā //

pū̃chī kusala kusala pada dekhī / rāma kr̥pā̃ bhā kāju biseṣī //

nātha kāju kīnheu hanumānā / rākhe sakala kapinha ke prānā //

suni sugrīva bahuri tehi mileū / kapinha sahita raghupati pahiṃ caleū /

rāma kapinha jaba āvata dekhā / kiẽ kāju mana haraṣa biseṣā //

phaṭika silā baiṭhe dvau bhāī / pare sakala kapi carananhi jāī //

do. prīti sahita saba bheṭe raghupati karunā puṃja /

pū̃chī kusala nātha aba kusala dekhi pada kaṃja // 29 //

jāmavaṃta kaha sunu raghurāyā / jā para nātha karahu tumha dāyā //

tāhi sadā subha kusala niraṃtara / sura nara muni prasanna tā ūpara //

soi bijaī binaī guna sāgara / tāsu sujasu treloka ujāgara //

prabhu kīṃ kr̥pā bhaya_u sabu kājū / janma hamāra suphala bhā ājū //

nātha pavanasuta kīnhi jo karanī / sahasahũ mukha na jāi so baranī //

pavanatanaya ke carita suhāe / jāmavaṃta raghupatihi sunāe //

sunata kr̥pānidhi mana ati bhāe / puni hanumāna haraṣi hiyã lāe //

kahahu tāta kehi bhā̃ti jānakī / rahati karati racchā svaprāna kī //

do. nāma pāharu divasa nisi dhyāna tumhāra kapāṭa /

locana nija pada jaṃtrita jāhiṃ prāna kehiṃ bāṭa // 30 //

calata mohi cūḷāmani dīnhī / raghupati hr̥dayã lāi soi līnhī //

nātha jugala locana bhari bārī / bacana kahe kachu janakakumārī //

anuja sameta gahehu prabhu caranā / dīna baṃdhu pranatārati haranā //

mana krama bacana carana anurāgī / kehi aparādha nātha hauṃ tyāgī //

avaguna eka mora maiṃ mānā / bichurata prāna na kīnha payānā //

nātha so nayananhi ko aparādhā / nisarata prāna karihiṃ haṭhi bādhā //

biraha agini tanu tūla samīrā / svāsa jara_i chana māhiṃ sarīrā //

nayana stravahi jalu nija hita lāgī / jaraiṃ na pāva deha birahāgī /

sītā ke ati bipati bisālā / binahiṃ kaheṃ bhali dīnadayālā //

do. nimiṣa nimiṣa karunānidhi jāhiṃ kalapa sama bīti /

begi caliya prabhu ānia bhuja bala khala dala jīti // 31 //

suni sītā dukha prabhu sukha ayanā / bhari āe jala rājiva nayanā //

bacana kā̃ya mana mama gati jāhī / sapanehũ būjhia bipati ki tāhī //

kaha hanumaṃta bipati prabhu soī / jaba tava sumirana bhajana na hoī //

ketika bāta prabhu jātudhāna kī / ripuhi jīti ānibī jānakī //

sunu kapi tohi samāna upakārī / nahiṃ kou sura nara muni tanudhārī //

prati upakāra karauṃ kā torā / sanamukha hoi na sakata mana morā //

sunu suta urina maiṃ nāhīṃ / dekheũ kari bicāra mana māhīṃ //

puni puni kapihi citava suratrātā / locana nīra pulaka ati gātā //

do. suni prabhu bacana biloki mukha gāta haraṣi hanumaṃta /

carana pareu premākula trāhi trāhi bhagavaṃta // 32 //

bāra bāra prabhu caha_i uṭhāvā / prema magana tehi uṭhaba na bhāvā //

prabhu kara paṃkaja kapi keṃ sīsā / sumiri so dasā magana gaurīsā //

sāvadhāna mana kari puni saṃkara / lāge kahana kathā ati suṃdara //

kapi uṭhāi prabhu hr̥dayã lagāvā / kara gahi parama nikaṭa baiṭhāvā //

kahu kapi rāvana pālita laṃkā / kehi bidhi daheu durga ati baṃkā //

prabhu prasanna jānā hanumānā / bolā bacana bigata abhimānā //

sākhāmr̥ga ke baḷi manusāī / sākhā teṃ sākhā para jāī //

nāghi siṃdhu hāṭakapura jārā / nisicara gana bidhi bipina ujārā /

so saba tava pratāpa raghurāī / nātha na kachū mori prabhutāī //

do. tā kahũ prabhu kachu agama nahiṃ jā para tumha anukula /

taba prabhāvã baḷavānalahiṃ jāri saka_i khalu tūla // 33 //

nātha bhagati ati sukhadāyanī / dehu kr̥pā kari anapāyanī //

suni prabhu parama sarala kapi bānī / evamastu taba kaheu bhavānī //

umā rāma subhāu jehiṃ jānā / tāhi bhajanu taji bhāva na ānā //

yaha saṃvāda jāsu ura āvā / raghupati carana bhagati soi pāvā //

suni prabhu bacana kahahiṃ kapibr̥ṃdā / jaya jaya jaya kr̥pāla sukhakaṃdā //

taba raghupati kapipatihi bolāvā / kahā calaiṃ kara karahu banāvā //

aba bilaṃbu kehi kārana kīje / turata kapinha kahũ āyasu dīje //

kautuka dekhi sumana bahu baraṣī / nabha teṃ bhavana cale sura haraṣī //

do. kapipati begi bolāe āe jūthapa jūtha /

nānā barana atula bala bānara bhālu barūtha // 34 //

prabhu pada paṃkaja nāvahiṃ sīsā / garajahiṃ bhālu mahābala kīsā //

dekhī rāma sakala kapi senā / cita_i kr̥pā kari rājiva nainā //

rāma kr̥pā bala pāi kapiṃdā / bhae pacchajuta manahũ giriṃdā //

haraṣi rāma taba kīnha payānā / saguna bhae suṃdara subha nānā //

jāsu sakala maṃgalamaya kītī / tāsu payāna saguna yaha nītī //

prabhu payāna jānā baidehīṃ / pharaki bāma ãga janu kahi dehīṃ //

joi joi saguna jānakihi hoī / asaguna bhaya_u rāvanahi soī //

calā kaṭaku ko baranaiṃ pārā / garjahi bānara bhālu apārā //

nakha āyudha giri pādapadhārī / cale gagana mahi icchācārī //

keharināda bhālu kapi karahīṃ / ḍagamagāhiṃ diggaja cikkarahīṃ //

chaṃ. cikkarahiṃ diggaja ḍola mahi giri lola sāgara kharabhare /

mana haraṣa sabha gaṃdharba sura muni nāga kinnara dukha ṭare //

kaṭakaṭahiṃ markaṭa bikaṭa bhaṭa bahu koṭi koṭinha dhāvahīṃ /

jaya rāma prabala pratāpa kosalanātha guna gana gāvahīṃ // 1 //

sahi saka na bhāra udāra ahipati bāra bārahiṃ mohaī /

gaha dasana puni puni kamaṭha pr̥ṣṭa kaṭhora so kimi sohaī //

raghubīra rucira prayāna prasthiti jāni parama suhāvanī /

janu kamaṭha kharpara sarparāja so likhata abicala pāvanī // 2 //

do. ehi bidhi jāi kr̥pānidhi utare sāgara tīra /

jahã tahã lāge khāna phala bhālu bipula kapi bīra // 35 //

uhā̃ nisācara rahahiṃ sasaṃkā / jaba te jāri gaya_u kapi laṃkā //

nija nija gr̥hã saba karahiṃ bicārā / nahiṃ nisicara kula kera ubārā //

jāsu dūta bala barani na jāī / tehi āẽ pura kavana bhalāī //

dūtanhi sana suni purajana bānī / maṃdodarī adhika akulānī //

rahasi jori kara pati paga lāgī / bolī bacana nīti rasa pāgī //

kaṃta karaṣa hari sana pariharahū / mora kahā ati hita hiyã dharahu //

samujhata jāsu dūta ka_i karanī / stravahīṃ garbha rajanīcara dharanī //

tāsu nāri nija saciva bolāī / paṭhavahu kaṃta jo cahahu bhalāī //

taba kula kamala bipina dukhadāī / sītā sīta nisā sama āī //

sunahu nātha sītā binu dīnheṃ / hita na tumhāra saṃbhu aja kīnheṃ //

do. \-rāma bāna ahi gana sarisa nikara nisācara bheka /

jaba lagi grasata na taba lagi jatanu karahu taji ṭeka // 36 //

śravana sunī saṭha tā kari bānī / bihasā jagata bidita abhimānī //

sabhaya subhāu nāri kara sācā / maṃgala mahũ bhaya mana ati kācā //

jauṃ āva_i markaṭa kaṭakāī / jiahiṃ bicāre nisicara khāī //

kaṃpahiṃ lokapa jākī trāsā / tāsu nāri sabhīta baḷi hāsā //

asa kahi bihasi tāhi ura lāī / caleu sabhā̃ mamatā adhikāī //

maṃdodarī hr̥dayã kara ciṃtā / bhaya_u kaṃta para bidhi biparītā //

baiṭheu sabhā̃ khabari asi pāī / siṃdhu pāra senā saba āī //

būjhesi saciva ucita mata kahahū / te saba hãse maṣṭa kari rahahū //

jitehu surāsura taba śrama nāhīṃ / nara bānara kehi lekhe māhī //

do. saciva baida gura tīni jauṃ priya bolahiṃ bhaya āsa /

rāja dharma tana tīni kara hoi begihīṃ nāsa // 37 //

soi rāvana kahũ bani sahāī / astuti karahiṃ sunāi sunāī //

avasara jāni bibhīṣanu āvā / bhrātā carana sīsu tehiṃ nāvā //

puni siru nāi baiṭha nija āsana / bolā bacana pāi anusāsana //

jau kr̥pāla pū̃chihu mohi bātā / mati anurupa kaha_ũ hita tātā //

jo āpana cāhai kalyānā / sujasu sumati subha gati sukha nānā //

so paranāri lilāra gosāīṃ / taja_u ca_uthi ke caṃda ki nāī //

caudaha bhuvana eka pati hoī / bhūtadroha tiṣṭa_i nahiṃ soī //

guna sāgara nāgara nara joū / alapa lobha bhala kaha_i na koū //

do. kāma krodha mada lobha saba nātha naraka ke paṃtha /

saba parihari raghubīrahi bhajahu bhajahiṃ jehi saṃta // 38 //

tāta rāma nahiṃ nara bhūpālā / bhuvanesvara kālahu kara kālā //

brahma anāmaya aja bhagavaṃtā / byāpaka ajita anādi anaṃtā //

go dvija dhenu deva hitakārī / kr̥pāsiṃdhu mānuṣa tanudhārī //

jana raṃjana bhaṃjana khala brātā / beda dharma racchaka sunu bhrātā //

tāhi bayaru taji nāia māthā / pranatārati bhaṃjana raghunāthā //

dehu nātha prabhu kahũ baidehī / bhajahu rāma binu hetu sanehī //

sarana gaẽ prabhu tāhu na tyāgā / bisva droha kr̥ta agha jehi lāgā //

jāsu nāma traya tāpa nasāvana / soi prabhu pragaṭa samujhu jiyã rāvana //

do. bāra bāra pada lāga_ũ binaya kara_ũ dasasīsa /

parihari māna moha mada bhajahu kosalādhīsa // 39(ka) //

muni pulasti nija siṣya sana kahi paṭhaī yaha bāta /

turata so maiṃ prabhu sana kahī pāi suavasaru tāta // 39(kha) //

mālyavaṃta ati saciva sayānā / tāsu bacana suni ati sukha mānā //

tāta anuja tava nīti bibhūṣana / so ura dharahu jo kahata bibhīṣana //

ripu utakaraṣa kahata saṭha doū / dūri na karahu ihā̃ ha_i koū //

mālyavaṃta gr̥ha gaya_u bahorī / kaha_i bibhīṣanu puni kara jorī //

sumati kumati saba keṃ ura rahahīṃ / nātha purāna nigama asa kahahīṃ //

jahā̃ sumati tahã saṃpati nānā / jahā̃ kumati tahã bipati nidānā //

tava ura kumati basī biparītā / hita anahita mānahu ripu prītā //

kālarāti nisicara kula kerī / tehi sītā para prīti ghanerī //

do. tāta carana gahi māga_ũ rākhahu mora dulāra /

sīta dehu rāma kahũ ahita na hoi tumhāra // 40 //

budha purāna śruti saṃmata bānī / kahī bibhīṣana nīti bakhānī //

sunata dasānana uṭhā risāī / khala tohi nikaṭa mutyu aba āī //

jiasi sadā saṭha mora jiāvā / ripu kara paccha mūḷha tohi bhāvā //

kahasi na khala asa ko jaga māhīṃ / bhuja bala jāhi jitā maiṃ nāhī //

mama pura basi tapasinha para prītī / saṭha milu jāi tinhahi kahu nītī //

asa kahi kīnhesi carana prahārā / anuja gahe pada bārahiṃ bārā //

umā saṃta ka_i iha_i baḷāī / maṃda karata jo kara_i bhalāī //

tumha pitu sarisa bhalehiṃ mohi mārā / rāmu bhajeṃ hita nātha tumhārā //

saciva saṃga lai nabha patha gayaū / sabahi sunāi kahata asa bhayaū //

do0=rāmu satyasaṃkalpa prabhu sabhā kālabasa tori /

mai raghubīra sarana aba jāũ dehu jani khori // 41 //

asa kahi calā bibhīṣanu jabahīṃ / āyūhīna bhae saba tabahīṃ //

sādhu avagyā turata bhavānī / kara kalyāna akhila kai hānī //

rāvana jabahiṃ bibhīṣana tyāgā / bhaya_u bibhava binu tabahiṃ abhāgā //

caleu haraṣi raghunāyaka pāhīṃ / karata manoratha bahu mana māhīṃ //

dekhiha_ũ jāi carana jalajātā / aruna mr̥dula sevaka sukhadātā //

je pada parasi tarī riṣinārī / daṃḍaka kānana pāvanakārī //

je pada janakasutā̃ ura lāe / kapaṭa kuraṃga saṃga dhara dhāe //

hara ura sara saroja pada jeī / ahobhāgya mai dekhiha_ũ teī //

do0= jinha pāyanha ke pādukanhi bharatu rahe mana lāi /

te pada āju bilokiha_ũ inha nayananhi aba jāi // 42 //

ehi bidhi karata saprema bicārā / āya_u sapadi siṃdhu ehiṃ pārā //

kapinha bibhīṣanu āvata dekhā / jānā kou ripu dūta biseṣā //

tāhi rākhi kapīsa pahiṃ āe / samācāra saba tāhi sunāe //

kaha sugrīva sunahu raghurāī / āvā milana dasānana bhāī //

kaha prabhu sakhā būjhiai kāhā / kaha_i kapīsa sunahu naranāhā //

jāni na jāi nisācara māyā / kāmarūpa kehi kārana āyā //

bheda hamāra lena saṭha āvā / rākhia bā̃dhi mohi asa bhāvā //

sakhā nīti tumha nīki bicārī / mama pana saranāgata bhayahārī //

suni prabhu bacana haraṣa hanumānā / saranāgata bacchala bhagavānā //

do0=saranāgata kahũ je tajahiṃ nija anahita anumāni /

te nara pāvãra pāpamaya tinhahi bilokata hāni // 43 //

koṭi bipra badha lāgahiṃ jāhū / āẽ sarana taja_ũ nahiṃ tāhū //

sanamukha hoi jīva mohi jabahīṃ / janma koṭi agha nāsahiṃ tabahīṃ //

pāpavaṃta kara sahaja subhāū / bhajanu mora tehi bhāva na kāū //

jauṃ pai duṣṭahadaya soi hoī / moreṃ sanamukha āva ki soī //

nirmala mana jana so mohi pāvā / mohi kapaṭa chala chidra na bhāvā //

bheda lena paṭhavā dasasīsā / tabahũ na kachu bhaya hāni kapīsā //

jaga mahũ sakhā nisācara jete / lachimanu hana_i nimiṣa mahũ tete //

jauṃ sabhīta āvā saranāī / rakhiha_ũ tāhi prāna kī nāī //

do0=ubhaya bhā̃ti tehi ānahu hãsi kaha kr̥pāniketa /

jaya kr̥pāla kahi cale aṃgada hanū sameta // 44 //

sādara tehi āgeṃ kari bānara / cale jahā̃ raghupati karunākara //

dūrihi te dekhe dvau bhrātā / nayanānaṃda dāna ke dātā //

bahuri rāma chabidhāma bilokī / raheu ṭhaṭuki ekaṭaka pala rokī //

bhuja pralaṃba kaṃjāruna locana / syāmala gāta pranata bhaya mocana //

siṃgha kaṃdha āyata ura sohā / ānana amita madana mana mohā //

nayana nīra pulakita ati gātā / mana dhari dhīra kahī mr̥du bātā //

nātha dasānana kara maiṃ bhrātā / nisicara baṃsa janama suratrātā //

sahaja pāpapriya tāmasa dehā / jathā ulūkahi tama para nehā //

do. śravana sujasu suni āya_ũ prabhu bhaṃjana bhava bhīra /

trāhi trāhi ārati harana sarana sukhada raghubīra // 45 //

asa kahi karata daṃḍavata dekhā / turata uṭhe prabhu haraṣa biseṣā //

dīna bacana suni prabhu mana bhāvā / bhuja bisāla gahi hr̥dayã lagāvā //

anuja sahita mili ḍhiga baiṭhārī / bole bacana bhagata bhayahārī //

kahu laṃkesa sahita parivārā / kusala kuṭhāhara bāsa tumhārā //

khala maṃḍalīṃ basahu dinu rātī / sakhā dharama nibaha_i kehi bhā̃tī //

maiṃ jāna_ũ tumhāri saba rītī / ati naya nipuna na bhāva anītī //

baru bhala bāsa naraka kara tātā / duṣṭa saṃga jani dei bidhātā //

aba pada dekhi kusala raghurāyā / jauṃ tumha kīnha jāni jana dāyā //

do. taba lagi kusala na jīva kahũ sapanehũ mana biśrāma /

jaba lagi bhajata na rāma kahũ soka dhāma taji kāma // 46 //

taba lagi hr̥dayã basata khala nānā / lobha moha macchara mada mānā //

jaba lagi ura na basata raghunāthā / dhareṃ cāpa sāyaka kaṭi bhāthā //

mamatā taruna tamī ãdhiārī / rāga dveṣa ulūka sukhakārī //

taba lagi basati jīva mana māhīṃ / jaba lagi prabhu pratāpa rabi nāhīṃ //

aba maiṃ kusala miṭe bhaya bhāre / dekhi rāma pada kamala tumhāre //

tumha kr̥pāla jā para anukūlā / tāhi na byāpa tribidha bhava sūlā //

maiṃ nisicara ati adhama subhāū / subha ācaranu kīnha nahiṃ kāū //

jāsu rūpa muni dhyāna na āvā / tehiṃ prabhu haraṣi hr̥dayã mohi lāvā //

do. \-ahobhāgya mama amita ati rāma kr̥pā sukha puṃja /

dekheũ nayana biraṃci siba sebya jugala pada kaṃja // 47 //

sunahu sakhā nija kaha_ũ subhāū / jāna bhusuṃḍi saṃbhu girijāū //

jauṃ nara hoi carācara drohī / āve sabhaya sarana taki mohī //

taji mada moha kapaṭa chala nānā / kara_ũ sadya tehi sādhu samānā //

jananī janaka baṃdhu suta dārā / tanu dhanu bhavana suhrada parivārā //

saba kai mamatā tāga baṭorī / mama pada manahi bā̃dha bari ḍorī //

samadarasī icchā kachu nāhīṃ / haraṣa soka bhaya nahiṃ mana māhīṃ //

asa sajjana mama ura basa kaiseṃ / lobhī hr̥dayã basa_i dhanu jaiseṃ //

tumha sārikhe saṃta priya moreṃ / dhara_ũ deha nahiṃ āna nihoreṃ //

do. saguna upāsaka parahita nirata nīti dr̥ḷha nema /

te nara prāna samāna mama jinha keṃ dvija pada prema // 48 //

sunu laṃkesa sakala guna toreṃ / tāteṃ tumha atisaya priya moreṃ //

rāma bacana suni bānara jūthā / sakala kahahiṃ jaya kr̥pā barūthā //

sunata bibhīṣanu prabhu kai bānī / nahiṃ aghāta śravanāmr̥ta jānī //

pada aṃbuja gahi bārahiṃ bārā / hr̥dayã samāta na premu apārā //

sunahu deva sacarācara svāmī / pranatapāla ura aṃtarajāmī //

ura kachu prathama bāsanā rahī / prabhu pada prīti sarita so bahī //

aba kr̥pāla nija bhagati pāvanī / dehu sadā siva mana bhāvanī //

evamastu kahi prabhu ranadhīrā / māgā turata siṃdhu kara nīrā //

jadapi sakhā tava icchā nāhīṃ / mora darasu amogha jaga māhīṃ //

asa kahi rāma tilaka tehi sārā / sumana br̥ṣṭi nabha bhaī apārā //

do. rāvana krodha anala nija svāsa samīra pracaṃḍa /

jarata bibhīṣanu rākheu dīnhehu rāju akhaṃḍa // 49(ka) //

jo saṃpati siva rāvanahi dīnhi diẽ dasa mātha /

soi saṃpadā bibhīṣanahi sakuci dīnha raghunātha // 49(kha) //

asa prabhu chāḷi bhajahiṃ je ānā / te nara pasu binu pū̃cha biṣānā //

nija jana jāni tāhi apanāvā / prabhu subhāva kapi kula mana bhāvā //

puni sarbagya sarba ura bāsī / sarbarūpa saba rahita udāsī //

bole bacana nīti pratipālaka / kārana manuja danuja kula ghālaka //

sunu kapīsa laṃkāpati bīrā / kehi bidhi taria jaladhi gaṃbhīrā //

saṃkula makara uraga jhaṣa jātī / ati agādha dustara saba bhā̃tī //

kaha laṃkesa sunahu raghunāyaka / koṭi siṃdhu soṣaka tava sāyaka //

jadyapi tadapi nīti asi gāī / binaya karia sāgara sana jāī //

do. prabhu tumhāra kulagura jaladhi kahihi upāya bicāri /

binu prayāsa sāgara tarihi sakala bhālu kapi dhāri // 50 //

sakhā kahī tumha nīki upāī / karia daiva jauṃ hoi sahāī //

maṃtra na yaha lachimana mana bhāvā / rāma bacana suni ati dukha pāvā //

nātha daiva kara kavana bharosā / soṣia siṃdhu karia mana rosā //

kādara mana kahũ eka adhārā / daiva daiva ālasī pukārā //

sunata bihasi bole raghubīrā / aisehiṃ karaba dharahu mana dhīrā //

asa kahi prabhu anujahi samujhāī / siṃdhu samīpa gae raghurāī //

prathama pranāma kīnha siru nāī / baiṭhe puni taṭa darbha ḍasāī //

jabahiṃ bibhīṣana prabhu pahiṃ āe / pācheṃ rāvana dūta paṭhāe //

do. sakala carita tinha dekhe dhareṃ kapaṭa kapi deha /

prabhu guna hr̥dayã sarāhahiṃ saranāgata para neha // 51 //

pragaṭa bakhānahiṃ rāma subhāū / ati saprema gā bisari durāū //

ripu ke dūta kapinha taba jāne / sakala bā̃dhi kapīsa pahiṃ āne //

kaha sugrīva sunahu saba bānara / aṃga bhaṃga kari paṭhavahu nisicara //

suni sugrīva bacana kapi dhāe / bā̃dhi kaṭaka cahu pāsa phirāe //

bahu prakāra mārana kapi lāge / dīna pukārata tadapi na tyāge //

jo hamāra hara nāsā kānā / tehi kosalādhīsa kai ānā //

suni lachimana saba nikaṭa bolāe / dayā lāgi hãsi turata choḍāe //

rāvana kara dījahu yaha pātī / lachimana bacana bācu kulaghātī //

do. kahehu mukhāgara mūḷha sana mama saṃdesu udāra /

sītā dei milehu na ta āvā kāla tumhāra // 52 //

turata nāi lachimana pada māthā / cale dūta baranata guna gāthā //

kahata rāma jasu laṃkā̃ āe / rāvana carana sīsa tinha nāe //

bihasi dasānana pū̃chī bātā / kahasi na suka āpani kusalātā //

puni kahu khabari bibhīṣana kerī / jāhi mr̥tyu āī ati nerī //

karata rāja laṃkā saṭha tyāgī / hoihi jaba kara kīṭa abhāgī //

puni kahu bhālu kīsa kaṭakāī / kaṭhina kāla prerita cali āī //

jinha ke jīvana kara rakhavārā / bhaya_u mr̥dula cita siṃdhu bicārā //

kahu tapasinha kai bāta bahorī / jinha ke hr̥dayã trāsa ati morī //

do. \-kī bha_i bheṃṭa ki phiri gae śravana sujasu suni mora /

kahasi na ripu dala teja bala bahuta cakita cita tora // 53 //

nātha kr̥pā kari pū̃chehu jaiseṃ / mānahu kahā krodha taji taiseṃ //

milā jāi jaba anuja tumhārā / jātahiṃ rāma tilaka tehi sārā //

rāvana dūta hamahi suni kānā / kapinha bā̃dhi dīnhe dukha nānā //

śravana nāsikā kāṭai lāge / rāma sapatha dīnhe hama tyāge //

pū̃chihu nātha rāma kaṭakāī / badana koṭi sata barani na jāī //

nānā barana bhālu kapi dhārī / bikaṭānana bisāla bhayakārī //

jehiṃ pura daheu hateu suta torā / sakala kapinha mahã tehi balu thorā //

amita nāma bhaṭa kaṭhina karālā / amita nāga bala bipula bisālā //

do. dvibida mayaṃda nīla nala aṃgada gada bikaṭāsi /

dadhimukha kehari nisaṭha saṭha jāmavaṃta balarāsi // 54 //

e kapi saba sugrīva samānā / inha sama koṭinha gana_i ko nānā //

rāma kr̥pā̃ atulita bala tinhahīṃ / tr̥na samāna trelokahi ganahīṃ //

asa maiṃ sunā śravana dasakaṃdhara / paduma aṭhāraha jūthapa baṃdara //

nātha kaṭaka mahã so kapi nāhīṃ / jo na tumhahi jītai rana māhīṃ //

parama krodha mījahiṃ saba hāthā / āyasu pai na dehiṃ raghunāthā //

soṣahiṃ siṃdhu sahita jhaṣa byālā / pūrahīṃ na ta bhari kudhara bisālā //

mardi garda milavahiṃ dasasīsā / aisei bacana kahahiṃ saba kīsā //

garjahiṃ tarjahiṃ sahaja asaṃkā / mānahu grasana cahata hahiṃ laṃkā //

do. \-sahaja sūra kapi bhālu saba puni sira para prabhu rāma /

rāvana kāla koṭi kahu jīti sakahiṃ saṃgrāma // 55 //

rāma teja bala budhi bipulāī / taba bhrātahi pū̃cheu naya nāgara //

tāsu bacana suni sāgara pāhīṃ / māgata paṃtha kr̥pā mana māhīṃ //

sunata bacana bihasā dasasīsā / jauṃ asi mati sahāya kr̥ta kīsā //

sahaja bhīru kara bacana dr̥ḷhāī / sāgara sana ṭhānī macalāī //

mūḷha mr̥ṣā kā karasi baḷāī / ripu bala buddhi thāha maiṃ pāī //

saciva sabhīta bibhīṣana jākeṃ / bijaya bibhūti kahā̃ jaga tākeṃ //

suni khala bacana dūta risa bāḷhī / samaya bicāri patrikā kāḷhī //

rāmānuja dīnhī yaha pātī / nātha bacāi juḷāvahu chātī //

bihasi bāma kara līnhī rāvana / saciva boli saṭha lāga bacāvana //

do. \-bātanha manahi rijhāi saṭha jani ghālasi kula khīsa /

rāma birodha na ubarasi sarana biṣnu aja īsa // 56(ka) //

kī taji māna anuja iva prabhu pada paṃkaja bhr̥ṃga /

hohi ki rāma sarānala khala kula sahita pataṃga // 56(kha) //

sunata sabhaya mana mukha musukāī / kahata dasānana sabahi sunāī //

bhūmi parā kara gahata akāsā / laghu tāpasa kara bāga bilāsā //

kaha suka nātha satya saba bānī / samujhahu chāḷi prakr̥ti abhimānī //

sunahu bacana mama parihari krodhā / nātha rāma sana tajahu birodhā //

ati komala raghubīra subhāū / jadyapi akhila loka kara rāū //

milata kr̥pā tumha para prabhu karihī / ura aparādha na eka_u dharihī //

janakasutā raghunāthahi dīje / etanā kahā mora prabhu kīje /

jaba tehiṃ kahā dena baidehī / carana prahāra kīnha saṭha tehī //

nāi carana siru calā so tahā̃ / kr̥pāsiṃdhu raghunāyaka jahā̃ //

kari pranāmu nija kathā sunāī / rāma kr̥pā̃ āpani gati pāī //

riṣi agasti kīṃ sāpa bhavānī / rāchasa bhaya_u rahā muni gyānī //

baṃdi rāma pada bārahiṃ bārā / muni nija āśrama kahũ pagu dhārā //

do. binaya na mānata jaladhi jaḷa gae tīna dina bīti /

bole rāma sakopa taba bhaya binu hoi na prīti // 57 //

lachimana bāna sarāsana ānū / soṣauṃ bāridhi bisikha kr̥sānū //

saṭha sana binaya kuṭila sana prītī / sahaja kr̥pana sana suṃdara nītī //

mamatā rata sana gyāna kahānī / ati lobhī sana birati bakhānī //

krodhihi sama kāmihi hari kathā / ūsara bīja baẽ phala jathā //

asa kahi raghupati cāpa caḷhāvā / yaha mata lachimana ke mana bhāvā //

saṃghāneu prabhu bisikha karālā / uṭhī udadhi ura aṃtara jvālā //

makara uraga jhaṣa gana akulāne / jarata jaṃtu jalanidhi jaba jāne //

kanaka thāra bhari mani gana nānā / bipra rūpa āya_u taji mānā //

do. kāṭehiṃ pa_i kadarī phara_i koṭi jatana kou sīṃca /

binaya na māna khagesa sunu ḍāṭehiṃ pa_i nava nīca // 58 //

sabhaya siṃdhu gahi pada prabhu kere / chamahu nātha saba avaguna mere //

gagana samīra anala jala dharanī / inha ka_i nātha sahaja jaḷa karanī //

tava prerita māyā̃ upajāe / sr̥ṣṭi hetu saba graṃthani gāe //

prabhu āyasu jehi kahã jasa ahaī / so tehi bhā̃ti rahe sukha lahaī //

prabhu bhala kīnhī mohi sikha dīnhī / marajādā puni tumharī kīnhī //

ḍhola gavā̃ra sūdra pasu nārī / sakala tāḷanā ke adhikārī //

prabhu pratāpa maiṃ jāba sukhāī / utarihi kaṭaku na mori baḷāī //

prabhu agyā apela śruti gāī / karauṃ so begi jau tumhahi sohāī //

do. sunata binīta bacana ati kaha kr̥pāla musukāi /

jehi bidhi utarai kapi kaṭaku tāta so kahahu upāi // 59 //

nātha nīla nala kapi dvau bhāī / larikāī riṣi āsiṣa pāī //

tinha ke parasa kiẽ giri bhāre / tarihahiṃ jaladhi pratāpa tumhāre //

maiṃ puni ura dhari prabhutāī / kariha_ũ bala anumāna sahāī //

ehi bidhi nātha payodhi bãdhāia / jehiṃ yaha sujasu loka tihũ gāia //

ehi sara mama uttara taṭa bāsī / hatahu nātha khala nara agha rāsī //

suni kr̥pāla sāgara mana pīrā / turatahiṃ harī rāma ranadhīrā //

dekhi rāma bala pauruṣa bhārī / haraṣi payonidhi bhaya_u sukhārī //

sakala carita kahi prabhuhi sunāvā / carana baṃdi pāthodhi sidhāvā //

chaṃ. nija bhavana gavaneu siṃdhu śrīraghupatihi yaha mata bhāyaū /

yaha carita kali malahara jathāmati dāsa tulasī gāyaū //

sukha bhavana saṃsaya samana davana biṣāda raghupati guna ganā //

taji sakala āsa bharosa gāvahi sunahi saṃtata saṭha manā //

do. sakala sumaṃgala dāyaka raghunāyaka guna gāna /

sādara sunahiṃ te tarahiṃ bhava siṃdhu binā jalajāna // 60 //

māsapārāyaṇa, caubīsavā̃ viśrāma

iti śrīmadrāmacaritamānase sakalakalikaluṣavidhvaṃsane

paṅcamaḥ sopānaḥ samāptaḥ /

(sundarakāṇḍa samāpta)


Holder of rights
GRETIL project

Citation Suggestion for this Object
TextGrid Repository (2025). New Indo-Aryan Collection. Rāmacaritamānasa, Sopāna 5: Sundarakāṇḍa. Rāmacaritamānasa, Sopāna 5: Sundarakāṇḍa. GRETIL. GRETIL project. https://hdl.handle.net/21.11113/0000-0016-C7E0-A