Tulasīdāsa: Rāmacaritamānasa, Sopāna 3: Araṇyakāṇḍa

Header

Data entry: "by a group of volunteers at Ratlam"

Date of this version: 2025-02-18

Source:

  • .

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented below.



Tulasidasa [Tulsidas]: Ramacaritamanasa [Ram Carit Manas]
Sopana 3: Aranyakanda

Input "by a group of volunteers at Ratlam" /


Revisions:

  • 2025-01-29: TEI encoding by mass conversion
  • 2025-01-30: metadata structuring
  • 2025-04-15: Added several metadata fields.

Text

śrī gaṇeśāya namaḥ

śrī jānakīvallabho vijayate

śrī rāmacaritamānasa

\-\-\-\-\-\-\-\-\-\-

tr̥tīya sopāna

(araṇyakāṇḍa)

śloka

mūlaṃ dharmatarorvivekajaladheḥ pūrṇendumānandadaṃ

vairāgyāmbujabhāskaraṃ hyaghaghanadhvāntāpahaṃ tāpaham /

mohāmbhodharapūgapāṭanavidhau svaḥsambhavaṃ śaṅkaraṃ

vande brahmakulaṃ kalaṃkaśamanaṃ śrīrāmabhūpapriyam // 1 //

sāndrānandapayodasaubhagatanuṃ pītāmbaraṃ sundaraṃ

pāṇau bāṇaśarāsanaṃ kaṭilasattūṇīrabhāraṃ varam

rājīvāyatalocanaṃ dhr̥tajaṭājūṭena saṃśobhitaṃ

sītālakṣmaṇasaṃyutaṃ pathigataṃ rāmābhirāmaṃ bhaje // 2 //

so. umā rāma guna gūḷha paṃḍita muni pāvahiṃ birati /

pāvahiṃ moha bimūḷha je hari bimukha na dharma rati //

pura nara bharata prīti maiṃ gāī / mati anurūpa anūpa suhāī //

aba prabhu carita sunahu ati pāvana / karata je bana sura nara muni bhāvana //

eka bāra cuni kusuma suhāe / nija kara bhūṣana rāma banāe //

sītahi pahirāe prabhu sādara / baiṭhe phaṭika silā para suṃdara //

surapati suta dhari bāyasa beṣā / saṭha cāhata raghupati bala dekhā //

jimi pipīlikā sāgara thāhā / mahā maṃdamati pāvana cāhā //

sītā carana cauṃca hati bhāgā / mūḷha maṃdamati kārana kāgā //

calā rudhira raghunāyaka jānā / sīṃka dhanuṣa sāyaka saṃdhānā //

do. ati kr̥pāla raghunāyaka sadā dīna para neha /

tā sana āi kīnha chalu mūrakha avaguna geha // 1 //

prerita maṃtra brahmasara dhāvā / calā bhāji bāyasa bhaya pāvā //

dhari nija rupa gaya_u pitu pāhīṃ / rāma bimukha rākhā tehi nāhīṃ //

bhā nirāsa upajī mana trāsā / jathā cakra bhaya riṣi durbāsā //

brahmadhāma sivapura saba lokā / phirā śramita byākula bhaya sokā //

kāhū̃ baiṭhana kahā na ohī / rākhi ko saka_i rāma kara drohī //

mātu mr̥tyu pitu samana samānā / sudhā hoi biṣa sunu harijānā //

mitra kara_i sata ripu kai karanī / tā kahã bibudhanadī baitaranī //

saba jagu tāhi analahu te tātā / jo raghubīra bimukha sunu bhrātā //

nārada dekhā bikala jayaṃtā / lāgi dayā komala cita saṃtā //

paṭhavā turata rāma pahiṃ tāhī / kahesi pukāri pranata hita pāhī //

ātura sabhaya gahesi pada jāī / trāhi trāhi dayāla raghurāī //

atulita bala atulita prabhutāī / maiṃ matimaṃda jāni nahiṃ pāī //

nija kr̥ta karma janita phala pāya_ũ / aba prabhu pāhi sarana taki āya_ũ //

suni kr̥pāla ati ārata bānī / ekanayana kari tajā bhavānī //

so. kīnha moha basa droha jadyapi tehi kara badha ucita /

prabhu chāḷeu kari choha ko kr̥pāla raghubīra sama // 2 //

raghupati citrakūṭa basi nānā / carita kie śruti sudhā samānā //

bahuri rāma asa mana anumānā / hoihi bhīra sabahiṃ mohi jānā //

sakala muninha sana bidā karāī / sītā sahita cale dvau bhāī //

atri ke āśrama jaba prabhu gayaū / sunata mahāmuni haraṣita bhayaū //

pulakita gāta atri uṭhi dhāe / dekhi rāmu ātura cali āe //

karata daṃḍavata muni ura lāe / prema bāri dvau jana anhavāe //

dekhi rāma chabi nayana juḷāne / sādara nija āśrama taba āne //

kari pūjā kahi bacana suhāe / die mūla phala prabhu mana bhāe //

so. prabhu āsana āsīna bhari locana sobhā nirakhi /

munibara parama prabīna jori pāni astuti karata // 3 //

chaṃ. namāmi bhakta vatsalaṃ / kr̥pālu śīla komalaṃ //

bhajāmi te padāṃbujaṃ / akāmināṃ svadhāmadaṃ //

nikāma śyāma suṃdaraṃ / bhavāmbunātha maṃdaraṃ //

praphulla kaṃja locanaṃ / madādi doṣa mocanaṃ //

pralaṃba bāhu vikramaṃ / prabho 'prameya vaibhavaṃ //

niṣaṃga cāpa sāyakaṃ / dharaṃ triloka nāyakaṃ //

dineśa vaṃśa maṃḍanaṃ / maheśa cāpa khaṃḍanaṃ //

munīṃdra saṃta raṃjanaṃ / surāri vr̥ṃda bhaṃjanaṃ //

manoja vairi vaṃditaṃ / ajādi deva sevitaṃ //

viśuddha bodha vigrahaṃ / samasta dūṣaṇāpahaṃ //

namāmi iṃdirā patiṃ / sukhākaraṃ satāṃ gatiṃ //

bhaje saśakti sānujaṃ / śacī patiṃ priyānujaṃ //

tvadaṃghri mūla ye narāḥ / bhajaṃti hīna matsarā //

pataṃti no bhavārṇave / vitarka vīci saṃkule //

vivikta vāsinaḥ sadā / bhajaṃti muktaye mudā //

nirasya iṃdriyādikaṃ / prayāṃti te gatiṃ svakaṃ //

tamekamabhdutaṃ prabhuṃ / nirīhamīśvaraṃ vibhuṃ //

jagadguruṃ ca śāśvataṃ / turīyameva kevalaṃ //

bhajāmi bhāva vallabhaṃ / kuyogināṃ sudurlabhaṃ //

svabhakta kalpa pādapaṃ / samaṃ susevyamanvahaṃ //

anūpa rūpa bhūpatiṃ / nato 'hamurvijā patiṃ //

prasīda me namāmi te / padābja bhakti dehi me //

paṭhaṃti ye stavaṃ idaṃ / narādareṇa te padaṃ //

vrajaṃti nātra saṃśayaṃ / tvadīya bhakti saṃyutā //

do. binatī kari muni nāi siru kaha kara jori bahori /

carana saroruha nātha jani kabahũ tajai mati mori // 4 //

śrī gaṇeśāya namaḥ

śrī jānakīvallabho vijayate

śrī rāmacaritamānasa

\-\-\-\-\-\-\-\-\-\-

tr̥tīya sopāna

(araṇyakāṇḍa)

śloka

mūlaṃ dharmatarorvivekajaladheḥ pūrṇendumānandadaṃ

vairāgyāmbujabhāskaraṃ hyaghaghanadhvāntāpahaṃ tāpaham /

mohāmbhodharapūgapāṭanavidhau svaḥsambhavaṃ śaṅkaraṃ

vande brahmakulaṃ kalaṃkaśamanaṃ śrīrāmabhūpapriyam // 1 //

sāndrānandapayodasaubhagatanuṃ pītāmbaraṃ sundaraṃ

pāṇau bāṇaśarāsanaṃ kaṭilasattūṇīrabhāraṃ varam

rājīvāyatalocanaṃ dhr̥tajaṭājūṭena saṃśobhitaṃ

sītālakṣmaṇasaṃyutaṃ pathigataṃ rāmābhirāmaṃ bhaje // 2 //

so. umā rāma guna gūḷha paṃḍita muni pāvahiṃ birati /

pāvahiṃ moha bimūḷha je hari bimukha na dharma rati //

pura nara bharata prīti maiṃ gāī / mati anurūpa anūpa suhāī //

aba prabhu carita sunahu ati pāvana / karata je bana sura nara muni bhāvana //

eka bāra cuni kusuma suhāe / nija kara bhūṣana rāma banāe //

sītahi pahirāe prabhu sādara / baiṭhe phaṭika silā para suṃdara //

surapati suta dhari bāyasa beṣā / saṭha cāhata raghupati bala dekhā //

jimi pipīlikā sāgara thāhā / mahā maṃdamati pāvana cāhā //

sītā carana cauṃca hati bhāgā / mūḷha maṃdamati kārana kāgā //

calā rudhira raghunāyaka jānā / sīṃka dhanuṣa sāyaka saṃdhānā //

do. ati kr̥pāla raghunāyaka sadā dīna para neha /

tā sana āi kīnha chalu mūrakha avaguna geha // 1 //

prerita maṃtra brahmasara dhāvā / calā bhāji bāyasa bhaya pāvā //

dhari nija rupa gaya_u pitu pāhīṃ / rāma bimukha rākhā tehi nāhīṃ //

bhā nirāsa upajī mana trāsā / jathā cakra bhaya riṣi durbāsā //

brahmadhāma sivapura saba lokā / phirā śramita byākula bhaya sokā //

kāhū̃ baiṭhana kahā na ohī / rākhi ko saka_i rāma kara drohī //

mātu mr̥tyu pitu samana samānā / sudhā hoi biṣa sunu harijānā //

mitra kara_i sata ripu kai karanī / tā kahã bibudhanadī baitaranī //

saba jagu tāhi analahu te tātā / jo raghubīra bimukha sunu bhrātā //

nārada dekhā bikala jayaṃtā / lāgi dayā komala cita saṃtā //

paṭhavā turata rāma pahiṃ tāhī / kahesi pukāri pranata hita pāhī //

ātura sabhaya gahesi pada jāī / trāhi trāhi dayāla raghurāī //

atulita bala atulita prabhutāī / maiṃ matimaṃda jāni nahiṃ pāī //

nija kr̥ta karma janita phala pāya_ũ / aba prabhu pāhi sarana taki āya_ũ //

suni kr̥pāla ati ārata bānī / ekanayana kari tajā bhavānī //

so. kīnha moha basa droha jadyapi tehi kara badha ucita /

prabhu chāḷeu kari choha ko kr̥pāla raghubīra sama // 2 //

raghupati citrakūṭa basi nānā / carita kie śruti sudhā samānā //

bahuri rāma asa mana anumānā / hoihi bhīra sabahiṃ mohi jānā //

sakala muninha sana bidā karāī / sītā sahita cale dvau bhāī //

atri ke āśrama jaba prabhu gayaū / sunata mahāmuni haraṣita bhayaū //

pulakita gāta atri uṭhi dhāe / dekhi rāmu ātura cali āe //

karata daṃḍavata muni ura lāe / prema bāri dvau jana anhavāe //

dekhi rāma chabi nayana juḷāne / sādara nija āśrama taba āne //

kari pūjā kahi bacana suhāe / die mūla phala prabhu mana bhāe //

so. prabhu āsana āsīna bhari locana sobhā nirakhi /

munibara parama prabīna jori pāni astuti karata // 3 //

chaṃ. namāmi bhakta vatsalaṃ / kr̥pālu śīla komalaṃ //

bhajāmi te padāṃbujaṃ / akāmināṃ svadhāmadaṃ //

nikāma śyāma suṃdaraṃ / bhavāmbunātha maṃdaraṃ //

praphulla kaṃja locanaṃ / madādi doṣa mocanaṃ //

pralaṃba bāhu vikramaṃ / prabho 'prameya vaibhavaṃ //

niṣaṃga cāpa sāyakaṃ / dharaṃ triloka nāyakaṃ //

dineśa vaṃśa maṃḍanaṃ / maheśa cāpa khaṃḍanaṃ //

munīṃdra saṃta raṃjanaṃ / surāri vr̥ṃda bhaṃjanaṃ //

manoja vairi vaṃditaṃ / ajādi deva sevitaṃ //

viśuddha bodha vigrahaṃ / samasta dūṣaṇāpahaṃ //

namāmi iṃdirā patiṃ / sukhākaraṃ satāṃ gatiṃ //

bhaje saśakti sānujaṃ / śacī patiṃ priyānujaṃ //

tvadaṃghri mūla ye narāḥ / bhajaṃti hīna matsarā //

pataṃti no bhavārṇave / vitarka vīci saṃkule //

vivikta vāsinaḥ sadā / bhajaṃti muktaye mudā //

nirasya iṃdriyādikaṃ / prayāṃti te gatiṃ svakaṃ //

tamekamabhdutaṃ prabhuṃ / nirīhamīśvaraṃ vibhuṃ //

jagadguruṃ ca śāśvataṃ / turīyameva kevalaṃ //

bhajāmi bhāva vallabhaṃ / kuyogināṃ sudurlabhaṃ //

svabhakta kalpa pādapaṃ / samaṃ susevyamanvahaṃ //

anūpa rūpa bhūpatiṃ / nato 'hamurvijā patiṃ //

prasīda me namāmi te / padābja bhakti dehi me //

paṭhaṃti ye stavaṃ idaṃ / narādareṇa te padaṃ //

vrajaṃti nātra saṃśayaṃ / tvadīya bhakti saṃyutā //

do. binatī kari muni nāi siru kaha kara jori bahori /

carana saroruha nātha jani kabahũ tajai mati mori // 4 //

anusuiyā ke pada gahi sītā / milī bahori susīla binītā //

riṣipatinī mana sukha adhikāī / āsiṣa dei nikaṭa baiṭhāī //

dibya basana bhūṣana pahirāe / je nita nūtana amala suhāe //

kaha riṣibadhū sarasa mr̥du bānī / nāridharma kachu byāja bakhānī //

mātu pitā bhrātā hitakārī / mitaprada saba sunu rājakumārī //

amita dāni bhartā bayadehī / adhama so nāri jo seva na tehī //

dhīraja dharma mitra aru nārī / āpada kāla parikhiahiṃ cārī //

br̥ddha rogabasa jaḷa dhanahīnā / adhaṃ badhira krodhī ati dīnā //

aisehu pati kara kiẽ apamānā / nāri pāva jamapura dukha nānā //

eka_i dharma eka brata nemā / kāyã bacana mana pati pada premā //

jaga pati bratā cāri bidhi ahahiṃ / beda purāna saṃta saba kahahiṃ //

uttama ke asa basa mana māhīṃ / sapanehũ āna puruṣa jaga nāhīṃ //

madhyama parapati dekha_i kaiseṃ / bhrātā pitā putra nija jaiṃseṃ //

dharma bicāri samujhi kula rahaī / so nikiṣṭa triya śruti asa kahaī //

binu avasara bhaya teṃ raha joī / jānehu adhama nāri jaga soī //

pati baṃcaka parapati rati karaī / raurava naraka kalpa sata paraī //

chana sukha lāgi janama sata koṭi / dukha na samujha tehi sama ko khoṭī //

binu śrama nāri parama gati lahaī / patibrata dharma chāḷi chala gahaī //

pati pratikula janama jahã jāī / bidhavā hoī pāī tarunāī //

so. sahaja apāvani nāri pati sevata subha gati laha_i /

jasu gāvata śruti cāri ajahu tulasikā harihi priya // 5ka //

sanu sītā tava nāma sumira nāri patibrata karahi /

tohi prānapriya rāma kahiũ kathā saṃsāra hita // 5kha //

suni jānakīṃ parama sukhu pāvā / sādara tāsu carana siru nāvā //

taba muni sana kaha kr̥pānidhānā / āyasu hoi jāũ bana ānā //

saṃtata mo para kr̥pā karehū / sevaka jāni tajehu jani nehū //

dharma dhuraṃdhara prabhu kai bānī / suni saprema bole muni gyānī //

jāsu kr̥pā aja siva sanakādī / cahata sakala paramāratha bādī //

te tumha rāma akāma piāre / dīna baṃdhu mr̥du bacana ucāre //

aba jānī maiṃ śrī caturāī / bhajī tumhahi saba deva bihāī //

jehi samāna atisaya nahiṃ koī / tā kara sīla kasa na asa hoī //

kehi bidhi kahauṃ jāhu aba svāmī / kahahu nātha tumha aṃtarajāmī //

asa kahi prabhu biloki muni dhīrā / locana jala baha pulaka sarīrā //

chaṃ. tana pulaka nirbhara prema purana nayana mukha paṃkaja die /

mana gyāna guna gotīta prabhu maiṃ dīkha japa tapa kā kie //

japa joga dharma samūha teṃ nara bhagati anupama pāvaī /

radhubīra carita punīta nisi dina dāsa tulasī gāvaī //

do. kalimala samana damana mana rāma sujasa sukhamūla /

sādara sunahi je tinha para rāma rahahiṃ anukūla // 6(ka) //

so. kaṭhina kāla mala kosa dharma na gyāna na joga japa /

parihari sakala bharosa rāmahi bhajahiṃ te catura nara // 6(kha) //

muni pada kamala nāi kari sīsā / cale banahi sura nara muni īsā //

āge rāma anuja puni pācheṃ / muni bara beṣa bane ati kācheṃ //

umaya bīca śrī soha_i kaisī / brahma jīva bica māyā jaisī //

saritā bana giri avaghaṭa ghāṭā / pati pahicānī dehiṃ bara bāṭā //

jahã jahã jāhi deva raghurāyā / karahiṃ medha tahã tahã nabha chāyā //

milā asura birādha maga jātā / āvatahīṃ raghuvīra nipātā //

turatahiṃ rucira rūpa tehiṃ pāvā / dekhi dukhī nija dhāma paṭhāvā //

puni āe jahã muni sarabhaṃgā / suṃdara anuja jānakī saṃgā //

do. dekhī rāma mukha paṃkaja munibara locana bhr̥ṃga /

sādara pāna karata ati dhanya janma sarabhaṃga // 7 //

kaha muni sunu raghubīra kr̥pālā / saṃkara mānasa rājamarālā //

jāta raheũ biraṃci ke dhāmā / suneũ śravana bana aihahiṃ rāmā //

citavata paṃtha raheũ dina rātī / aba prabhu dekhi juḷānī chātī //

nātha sakala sādhana maiṃ hīnā / kīnhī kr̥pā jāni jana dīnā //

so kachu deva na mohi nihorā / nija pana rākheu jana mana corā //

taba lagi rahahu dīna hita lāgī / jaba lagi milauṃ tumhahi tanu tyāgī //

joga jagya japa tapa brata kīnhā / prabhu kahã dei bhagati bara līnhā //

ehi bidhi sara raci muni sarabhaṃgā / baiṭhe hr̥dayã chāḷi saba saṃgā //

do. sītā anuja sameta prabhu nīla jalada tanu syāma /

mama hiyã basahu niraṃtara sagunarupa śrīrāma // 8 //

asa kahi joga agini tanu jārā / rāma kr̥pā̃ baikuṃṭha sidhārā //

tāte muni hari līna na bhayaū / prathamahiṃ bheda bhagati bara layaū //

riṣi nikāya munibara gati dekhi / sukhī bhae nija hr̥dayã biseṣī //

astuti karahiṃ sakala muni br̥ṃdā / jayati pranata hita karunā kaṃdā //

puni raghunātha cale bana āge / munibara br̥ṃda bipula sãga lāge //

asthi samūha dekhi raghurāyā / pūchī muninha lāgi ati dāyā //

jānatahũ pūchia kasa svāmī / sabadarasī tumha aṃtarajāmī //

nisicara nikara sakala muni khāe / suni raghubīra nayana jala chāe //

do. nisicara hīna kara_ũ mahi bhuja uṭhāi pana kīnha /

sakala muninha ke āśramanhi jāi jāi sukha dīnha // 9 //

muni agasti kara siṣya sujānā / nāma sutīchana rati bhagavānā //

mana krama bacana rāma pada sevaka / sapanehũ āna bharosa na devaka //

prabhu āgavanu śravana suni pāvā / karata manoratha ātura dhāvā //

he bidhi dīnabaṃdhu raghurāyā / mo se saṭha para karihahiṃ dāyā //

sahita anuja mohi rāma gosāī / milihahiṃ nija sevaka kī nāī //

more jiyã bharosa dr̥ḷha nāhīṃ / bhagati birati na gyāna mana māhīṃ //

nahiṃ satasaṃga joga japa jāgā / nahiṃ dr̥ḷha carana kamala anurāgā //

eka bāni karunānidhāna kī / so priya jākeṃ gati na āna kī //

hoihaiṃ suphala āju mama locana / dekhi badana paṃkaja bhava mocana //

nirbhara prema magana muni gyānī / kahi na jāi so dasā bhavānī //

disi aru bidisi paṃtha nahiṃ sūjhā / ko maiṃ caleũ kahā̃ nahiṃ būjhā //

kabahũka phiri pācheṃ puni jāī / kabahũka nr̥tya kara_i guna gāī //

abirala prema bhagati muni pāī / prabhu dekhaiṃ taru oṭa lukāī //

atisaya prīti dekhi raghubīrā / pragaṭe hr̥dayã harana bhava bhīrā //

muni maga mājha acala hoi baisā / pulaka sarīra panasa phala jaisā //

taba raghunātha nikaṭa cali āe / dekhi dasā nija jana mana bhāe //

munihi rāma bahu bhā̃ti jagāvā / jāga na dhyānajanita sukha pāvā //

bhūpa rūpa taba rāma durāvā / hr̥dayã caturbhuja rūpa dekhāvā //

muni akulāi uṭhā taba kaiseṃ / bikala hīna mani phani bara jaiseṃ //

āgeṃ dekhi rāma tana syāmā / sītā anuja sahita sukha dhāmā //

pareu lakuṭa iva carananhi lāgī / prema magana munibara baḷabhāgī //

bhuja bisāla gahi lie uṭhāī / parama prīti rākhe ura lāī //

munihi milata asa soha kr̥pālā / kanaka taruhi janu bheṃṭa tamālā //

rāma badanu biloka muni ṭhāḷhā / mānahũ citra mājha likhi kāḷhā //

do. taba muni hr̥dayã dhīra dhīra gahi pada bārahiṃ bāra /

nija āśrama prabhu āni kari pūjā bibidha prakāra // 10 //

kaha muni prabhu sunu binatī morī / astuti karauṃ kavana bidhi torī //

mahimā amita mori mati thorī / rabi sanmukha khadyota ãjorī //

śyāma tāmarasa dāma śarīraṃ / jaṭā mukuṭa paridhana municīraṃ //

pāṇi cāpa śara kaṭi tūṇīraṃ / naumi niraṃtara śrīraghuvīraṃ //

moha vipina ghana dahana kr̥śānuḥ / saṃta saroruha kānana bhānuḥ //

niśicara kari varūtha mr̥garājaḥ / trātu sadā no bhava khaga bājaḥ //

aruṇa nayana rājīva suveśaṃ / sītā nayana cakora niśeśaṃ //

hara hradi mānasa bāla marālaṃ / naumi rāma ura bāhu viśālaṃ //

saṃśaya sarpa grasana uragādaḥ / śamana sukarkaśa tarka viṣādaḥ //

bhava bhaṃjana raṃjana sura yūthaḥ / trātu sadā no kr̥pā varūthaḥ //

nirguṇa saguṇa viṣama sama rūpaṃ / jñāna girā gotītamanūpaṃ //

amalamakhilamanavadyamapāraṃ / naumi rāma bhaṃjana mahi bhāraṃ //

bhakta kalpapādapa ārāmaḥ / tarjana krodha lobha mada kāmaḥ //

ati nāgara bhava sāgara setuḥ / trātu sadā dinakara kula ketuḥ //

atulita bhuja pratāpa bala dhāmaḥ / kali mala vipula vibhaṃjana nāmaḥ //

dharma varma narmada guṇa grāmaḥ / saṃtata śaṃ tanotu mama rāmaḥ //

jadapi biraja byāpaka abināsī / saba ke hr̥dayã niraṃtara bāsī //

tadapi anuja śrī sahita kharārī / basatu manasi mama kānanacārī //

je jānahiṃ te jānahũ svāmī / saguna aguna ura aṃtarajāmī //

jo kosala pati rājiva nayanā / kara_u so rāma hr̥daya mama ayanā /

asa abhimāna jāi jani bhore / maiṃ sevaka raghupati pati more //

suni muni bacana rāma mana bhāe / bahuri haraṣi munibara ura lāe //

parama prasanna jānu muni mohī / jo bara māgahu deu so tohī //

muni kaha mai bara kabahũ na jācā / samujhi na para_i jhūṭha kā sācā //

tumhahi nīka lāgai raghurāī / so mohi dehu dāsa sukhadāī //

abirala bhagati birati bigyānā / hohu sakala guna gyāna nidhānā //

prabhu jo dīnha so baru maiṃ pāvā / aba so dehu mohi jo bhāvā //

do. anuja jānakī sahita prabhu cāpa bāna dhara rāma /

mama hiya gagana iṃdu iva basahu sadā nihakāma // 11 //

evamastu kari ramānivāsā / haraṣi cale kubhaṃja riṣi pāsā //

bahuta divasa gura darasana pāẽ / bhae mohi ehiṃ āśrama āẽ //

aba prabhu saṃga jāũ gura pāhīṃ / tumha kahã nātha nihorā nāhīṃ //

dekhi kr̥pānidhi muni caturāī / lie saṃga bihasai dvau bhāī //

paṃtha kahata nija bhagati anūpā / muni āśrama pahũce surabhūpā //

turata sutīchana gura pahiṃ gayaū / kari daṃḍavata kahata asa bhayaū //

nātha kausalādhīsa kumārā / āe milana jagata ādhārā //

rāma anuja sameta baidehī / nisi dinu deva japata hahu jehī //

sunata agasti turata uṭhi dhāe / hari biloki locana jala chāe //

muni pada kamala pare dvau bhāī / riṣi ati prīti lie ura lāī //

sādara kusala pūchi muni gyānī / āsana bara baiṭhāre ānī //

puni kari bahu prakāra prabhu pūjā / mohi sama bhāgyavaṃta nahiṃ dūjā //

jahã lagi rahe apara muni br̥ṃdā / haraṣe saba biloki sukhakaṃdā //

do. muni samūha mahã baiṭhe sanmukha saba kī ora /

sarada iṃdu tana citavata mānahũ nikara cakora // 12 //

taba raghubīra kahā muni pāhīṃ / tumha sana prabhu durāva kachu nāhī //

tumha jānahu jehi kārana āya_ũ / tāte tāta na kahi samujhāya_ũ //

aba so maṃtra dehu prabhu mohī / jehi prakāra mārauṃ munidrohī //

muni musakāne suni prabhu bānī / pūchehu nātha mohi kā jānī //

tumhareĩ bhajana prabhāva aghārī / jāna_ũ mahimā kachuka tumhārī //

ūmari taru bisāla tava māyā / phala brahmāṃḍa aneka nikāyā //

jīva carācara jaṃtu samānā / bhītara basahi na jānahiṃ ānā //

te phala bhacchaka kaṭhina karālā / tava bhayã ḍarata sadā sou kālā //

te tumha sakala lokapati sāīṃ / pū̃chehu mohi manuja kī nāīṃ //

yaha bara māga_ũ kr̥pāniketā / basahu hr̥dayã śrī anuja sametā //

abirala bhagati birati satasaṃgā / carana saroruha prīti abhaṃgā //

jadyapi brahma akhaṃḍa anaṃtā / anubhava gamya bhajahiṃ jehi saṃtā //

asa tava rūpa bakhāna_ũ jāna_ũ / phiri phiri saguna brahma rati māna_ũ //

saṃtata dāsanha dehu baḷāī / tāteṃ mohi pū̃chehu raghurāī //

hai prabhu parama manohara ṭhāū̃ / pāvana paṃcabaṭī tehi nāū̃ //

daṃḍaka bana punīta prabhu karahū / ugra sāpa munibara kara harahū //

bāsa karahu tahã raghukula rāyā / kīje sakala muninha para dāyā //

cale rāma muni āyasu pāī / turatahiṃ paṃcabaṭī niarāī //

do. gīdharāja saiṃ bhaiṃṭa bha_i bahu bidhi prīti baḷhāi //

godāvarī nikaṭa prabhu rahe parana gr̥ha chāi // 13 //

jaba te rāma kīnha tahã bāsā / sukhī bhae muni bītī trāsā //

giri bana nadīṃ tāla chabi chāe / dina dina prati ati hauhiṃ suhāe //

khaga mr̥ga br̥ṃda anaṃdita rahahīṃ / madhupa madhura gaṃjata chabi lahahīṃ //

so bana barani na saka ahirājā / jahā̃ pragaṭa raghubīra birājā //

eka bāra prabhu sukha āsīnā / lachimana bacana kahe chalahīnā //

sura nara muni sacarācara sāīṃ / maiṃ pūcha_ũ nija prabhu kī nāī //

mohi samujhāi kahahu soi devā / saba taji karauṃ carana raja sevā //

kahahu gyāna birāga aru māyā / kahahu so bhagati karahu jehiṃ dāyā //

do. īsvara jīva bheda prabhu sakala kahau samujhāi //

jāteṃ hoi carana rati soka moha bhrama jāi // 14 //

thorehi mahã saba kaha_ũ bujhāī / sunahu tāta mati mana cita lāī //

maiṃ aru mora tora taiṃ māyā / jehiṃ basa kīnhe jīva nikāyā //

go gocara jahã lagi mana jāī / so saba māyā jānehu bhāī //

tehi kara bheda sunahu tumha soū / bidyā apara abidyā doū //

eka duṣṭa atisaya dukharūpā / jā basa jīva parā bhavakūpā //

eka raca_i jaga guna basa jākeṃ / prabhu prerita nahiṃ nija bala tākeṃ //

gyāna māna jahã eka_u nāhīṃ / dekha brahma samāna saba māhī //

kahia tāta so parama birāgī / tr̥na sama siddhi tīni guna tyāgī //

do. māyā īsa na āpu kahũ jāna kahia so jīva /

baṃdha moccha prada sarbapara māyā preraka sīva // 15 //

dharma teṃ birati joga teṃ gyānā / gyāna mocchaprada beda bakhānā //

jāteṃ begi drava_ũ maiṃ bhāī / so mama bhagati bhagata sukhadāī //

so sutaṃtra avalaṃba na ānā / tehi ādhīna gyāna bigyānā //

bhagati tāta anupama sukhamūlā / mila_i jo saṃta hoĩ anukūlā //

bhagati ki sādhana kaha_ũ bakhānī / sugama paṃtha mohi pāvahiṃ prānī //

prathamahiṃ bipra carana ati prītī / nija nija karma nirata śruti rītī //

ehi kara phala puni biṣaya birāgā / taba mama dharma upaja anurāgā //

śravanādika nava bhakti dr̥ḷhāhīṃ / mama līlā rati ati mana māhīṃ //

saṃta carana paṃkaja ati premā / mana krama bacana bhajana dr̥ḷha nemā //

guru pitu mātu baṃdhu pati devā / saba mohi kahã jāne dr̥ḷha sevā //

mama guna gāvata pulaka sarīrā / gadagada girā nayana baha nīrā //

kāma ādi mada daṃbha na jākeṃ / tāta niraṃtara basa maiṃ tākeṃ //

do. bacana karma mana mori gati bhajanu karahiṃ niḥkāma //

tinha ke hr̥daya kamala mahũ kara_ũ sadā biśrāma // 16 //

bhagati joga suni ati sukha pāvā / lachimana prabhu carananhi siru nāvā //

ehi bidhi gae kachuka dina bītī / kahata birāga gyāna guna nītī //

sūpanakhā rāvana kai bahinī / duṣṭa hr̥daya dāruna jasa ahinī //

paṃcabaṭī so ga_i eka bārā / dekhi bikala bha_i jugala kumārā //

bhrātā pitā putra uragārī / puruṣa manohara nirakhata nārī //

hoi bikala saka manahi na rokī / jimi rabimani drava rabihi bilokī //

rucira rupa dhari prabhu pahiṃ jāī / bolī bacana bahuta musukāī //

tumha sama puruṣa na mo sama nārī / yaha sãjoga bidhi racā bicārī //

mama anurūpa puruṣa jaga māhīṃ / dekheũ khoji loka tihu nāhīṃ //

tāte aba lagi rahiũ kumārī / manu mānā kachu tumhahi nihārī //

sītahi cita_i kahī prabhu bātā / aha_i kuāra mora laghu bhrātā //

ga_i lachimana ripu bhaginī jānī / prabhu biloki bole mr̥du bānī //

suṃdari sunu maiṃ unha kara dāsā / parādhīna nahiṃ tora supāsā //

prabhu samartha kosalapura rājā / jo kachu karahiṃ unahi saba chājā //

sevaka sukha caha māna bhikhārī / byasanī dhana subha gati bibhicārī //

lobhī jasu caha cāra gumānī / nabha duhi dūdha cahata e prānī //

puni phiri rāma nikaṭa so āī / prabhu lachimana pahiṃ bahuri paṭhāī //

lachimana kahā tohi so baraī / jo tr̥na tori lāja pariharaī //

taba khisiāni rāma pahiṃ gaī / rūpa bhayaṃkara pragaṭata bhaī //

sītahi sabhaya dekhi raghurāī / kahā anuja sana sayana bujhāī //

do. lachimana ati lāghavã so nāka kāna binu kīnhi /

tāke kara rāvana kahã manau cunautī dīnhi // 17 //

nāka kāna binu bha_i bikarārā / janu strava saila gairu kai dhārā //

khara dūṣana pahiṃ ga_i bilapātā / dhiga dhiga tava pauruṣa bala bhrātā //

tehi pūchā saba kahesi bujhāī / jātudhāna suni sena banāī //

dhāe nisicara nikara barūthā / janu sapaccha kajjala giri jūthā //

nānā bāhana nānākārā / nānāyudha dhara ghora apārā //

supanakhā āgeṃ kari līnī / asubha rūpa śruti nāsā hīnī //

asaguna amita hohiṃ bhayakārī / ganahiṃ na mr̥tyu bibasa saba jhārī //

garjahi tarjahiṃ gagana uḷāhīṃ / dekhi kaṭaku bhaṭa ati haraṣāhīṃ //

kou kaha jiata dharahu dvau bhāī / dhari mārahu tiya lehu chaḷāī //

dhūri pūri nabha maṃḍala rahā / rāma bolāi anuja sana kahā //

lai jānakihi jāhu giri kaṃdara / āvā nisicara kaṭaku bhayaṃkara //

rahehu sajaga suni prabhu kai bānī / cale sahita śrī sara dhanu pānī //

dekhi rāma ripudala cali āvā / bihasi kaṭhina kodaṃḍa caḷhāvā //

chaṃ. kodaṃḍa kaṭhina caḷhāi sira jaṭa jūṭa bā̃dhata soha kyoṃ /

marakata sayala para larata dāmini koṭi soṃ juga bhujaga jyoṃ //

kaṭi kasi niṣaṃga bisāla bhuja gahi cāpa bisikha sudhāri kai //

citavata manahũ mr̥garāja prabhu gajarāja ghaṭā nihāri kai //

so. āi gae bagamela dharahu dharahu dhāvata subhaṭa /

jathā biloki akela bāla rabihi gherata danuja // 18 //

prabhu biloki sara sakahiṃ na ḍārī / thakita bhaī rajanīcara dhārī //

saciva boli bole khara dūṣana / yaha kou nr̥pabālaka nara bhūṣana //

nāga asura sura nara muni jete / dekhe jite hate hama kete //

hama bhari janma sunahu saba bhāī / dekhī nahiṃ asi suṃdaratāī //

jadyapi bhaginī kīnha kurūpā / badha lāyaka nahiṃ puruṣa anūpā //

dehu turata nija nāri durāī / jīata bhavana jāhu dvau bhāī //

mora kahā tumha tāhi sunāvahu / tāsu bacana suni ātura āvahu //

dūtanha kahā rāma sana jāī / sunata rāma bole musakāī //

hama chatrī mr̥gayā bana karahīṃ / tumha se khala mr̥ga khaujata phirahīṃ //

ripu balavaṃta dekhi nahiṃ ḍarahīṃ / eka bāra kālahu sana larahīṃ //

jadyapi manuja danuja kula ghālaka / muni pālaka khala sālaka bālaka //

jauṃ na hoi bala ghara phiri jāhū / samara bimukha maiṃ hata_ũ na kāhū //

rana caḷhi karia kapaṭa caturāī / ripu para kr̥pā parama kadarāī //

dūtanha jāi turata saba kaheū / suni khara dūṣana ura ati daheū //

chaṃ. ura daheu kaheu ki dharahu dhāe bikaṭa bhaṭa rajanīcarā /

sara cāpa tomara sakti sūla kr̥pāna parigha parasu dharā //

prabhu kīnha dhanuṣa ṭakora prathama kaṭhora ghora bhayāvahā /

bhae badhira byākula jātudhāna na gyāna tehi avasara rahā //

do. sāvadhāna hoi dhāe jāni sabala ārāti /

lāge baraṣana rāma para astra sastra bahu bhā̃ti // 19(ka) //

tinha ke āyudha tila sama kari kāṭe raghubīra /

tāni sarāsana śravana lagi puni chā̃ḷe nija tīra // 19(kha) //

chaṃ. taba cale jāna babāna karāla / phuṃkarata janu bahu byāla //

kopeu samara śrīrāma / cale bisikha nisita nikāma //

avaloki kharatara tīra / muri cale nisicara bīra //

bhae kruddha tīniu bhāi / jo bhāgi rana te jāi //

tehi badhaba hama nija pāni / phire marana mana mahũ ṭhāni //

āyudha aneka prakāra / sanamukha te karahiṃ prahāra //

ripu parama kope jāni / prabhu dhanuṣa sara saṃdhāni //

chā̃ḷe bipula nārāca / lage kaṭana bikaṭa pisāca //

ura sīsa bhuja kara carana / jahã tahã lage mahi parana //

cikkarata lāgata bāna / dhara parata kudhara samāna //

bhaṭa kaṭata tana sata khaṃḍa / puni uṭhata kari pāṣaṃḍa //

nabha uḷata bahu bhuja muṃḍa / binu mauli dhāvata ruṃḍa //

khaga kaṃka kāka sr̥gāla / kaṭakaṭahiṃ kaṭhina karāla //

chaṃ. kaṭakaṭahiṃ zaṃbuka bhūta preta pisāca kharpara saṃcahīṃ /

betāla bīra kapāla tāla bajāi jogini naṃcahīṃ //

raghubīra bāna pracaṃḍa khaṃḍahiṃ bhaṭanha ke ura bhuja sirā /

jahã tahã parahiṃ uṭhi larahiṃ dhara dharu dharu karahiṃ bhayakara girā //

aṃtāvarīṃ gahi uḷata gīdha pisāca kara gahi dhāvahīṃ //

saṃgrāma pura bāsī manahũ bahu bāla guḷī uḷāvahīṃ //

māre pachāre ura bidāre bipula bhaṭa kahãrata pare /

avaloki nija dala bikala bhaṭa tisirādi khara dūṣana phire //

sara sakti tomara parasu sūla kr̥pāna ekahi bārahīṃ /

kari kopa śrīraghubīra para aganita nisācara ḍārahīṃ //

prabhu nimiṣa mahũ ripu sara nivāri pacāri ḍāre sāyakā /

dasa dasa bisikha ura mājha māre sakala nisicara nāyakā //

mahi parata uṭhi bhaṭa bhirata marata na karata māyā ati ghanī /

sura ḍarata caudaha sahasa preta biloki eka avadha dhanī //

sura muni sabhaya prabhu dekhi māyānātha ati kautuka kar yo /

dekhahi parasapara rāma kari saṃgrāma ripudala lari mar yo //

do. rāma rāma kahi tanu tajahiṃ pāvahiṃ pada nirbāna /

kari upāya ripu māre chana mahũ kr̥pānidhāna // 20(ka) //

haraṣita baraṣahiṃ sumana sura bājahiṃ gagana nisāna /

astuti kari kari saba cale sobhita bibidha bimāna // 20(kha) //

jaba raghunātha samara ripu jīte / sura nara muni saba ke bhaya bīte //

taba lachimana sītahi lai āe / prabhu pada parata haraṣi ura lāe /

sītā citava syāma mr̥du gātā / parama prema locana na aghātā //

paṃcavaṭīṃ basi śrīraghunāyaka / karata carita sura muni sukhadāyaka //

dhuā̃ dekhi kharadūṣana kerā / jāi supanakhā̃ rāvana prerā //

boli bacana krodha kari bhārī / desa kosa kai surati bisārī //

karasi pāna sovasi dinu rātī / sudhi nahiṃ tava sira para ārātī //

rāja nīti binu dhana binu dharmā / harihi samarpe binu satakarmā //

bidyā binu bibeka upajāẽ / śrama phala paḷhe kiẽ aru pāẽ //

saṃga te jatī kumaṃtra te rājā / māna te gyāna pāna teṃ lājā //

prīti pranaya binu mada te gunī / nāsahi begi nīti asa sunī //

so. ripu ruja pāvaka pāpa prabhu ahi gania na choṭa kari /

asa kahi bibidha bilāpa kari lāgī rodana karana // 21(ka) //

do. sabhā mājha pari byākula bahu prakāra kaha roi /

tohi jiata dasakaṃdhara mori ki asi gati hoi // 21(kha) //

sunata sabhāsada uṭhe akulāī / samujhāī gahi bāhã uṭhāī //

kaha laṃkesa kahasi nija bātā / kẽĩ tava nāsā kāna nipātā //

avadha nr̥pati dasaratha ke jāe / puruṣa siṃgha bana khelana āe //

samujhi parī mohi unha kai karanī / rahita nisācara karihahiṃ dharanī //

jinha kara bhujabala pāi dasānana / abhaya bhae bicarata muni kānana //

dekhata bālaka kāla samānā / parama dhīra dhanvī guna nānā //

atulita bala pratāpa dvau bhrātā / khala badha rata sura muni sukhadātā //

sobhādhāma rāma asa nāmā / tinha ke saṃga nāri eka syāmā //

rupa rāsi bidhi nāri sãvārī / rati sata koṭi tāsu balihārī //

tāsu anuja kāṭe śruti nāsā / suni tava bhagini karahiṃ parihāsā //

khara dūṣana suni lage pukārā / chana mahũ sakala kaṭaka unha mārā //

khara dūṣana tisirā kara ghātā / suni dasasīsa jare saba gātā //

do. supanakhahi samujhāi kari bala bolesi bahu bhā̃ti /

gaya_u bhavana ati socabasa nīda para_i nahiṃ rāti // 22 //

sura nara asura nāga khaga māhīṃ / more anucara kahã kou nāhīṃ //

khara dūṣana mohi sama balavaṃtā / tinhahi ko māra_i binu bhagavaṃtā //

sura raṃjana bhaṃjana mahi bhārā / jauṃ bhagavaṃta līnha avatārā //

tau mai jāi bairu haṭhi karaū̃ / prabhu sara prāna tajeṃ bhava taraū̃ //

hoihi bhajanu na tāmasa dehā / mana krama bacana maṃtra dr̥ḷha ehā //

jauṃ nararupa bhūpasuta koū / hariha_ũ nāri jīti rana doū //

calā akela jāna caḍhi tahavā̃ / basa mārīca siṃdhu taṭa jahavā̃ //

ihā̃ rāma jasi juguti banāī / sunahu umā so kathā suhāī //

do. lachimana gae banahiṃ jaba lena mūla phala kaṃda /

janakasutā sana bole bihasi kr̥pā sukha br̥ṃda // 23 //

sunahu priyā brata rucira susīlā / maiṃ kachu karabi lalita naralīlā //

tumha pāvaka mahũ karahu nivāsā / jau lagi karauṃ nisācara nāsā //

jabahiṃ rāma saba kahā bakhānī / prabhu pada dhari hiyã anala samānī //

nija pratibiṃba rākhi tahã sītā / taisa_i sīla rupa subinītā //

lachimanahū̃ yaha maramu na jānā / jo kachu carita racā bhagavānā //

dasamukha gaya_u jahā̃ mārīcā / nāi mātha svāratha rata nīcā //

navani nīca kai ati dukhadāī / jimi aṃkusa dhanu uraga bilāī //

bhayadāyaka khala kai priya bānī / jimi akāla ke kusuma bhavānī //

do. kari pūjā mārīca taba sādara pūchī bāta /

kavana hetu mana byagra ati akasara āyahu tāta // 24 //

dasamukha sakala kathā tehi āgeṃ / kahī sahita abhimāna abhāgeṃ //

hohu kapaṭa mr̥ga tumha chalakārī / jehi bidhi hari ānau nr̥panārī //

tehiṃ puni kahā sunahu dasasīsā / te nararupa carācara īsā //

tāsoṃ tāta bayaru nahiṃ kīje / māreṃ maria jiāẽ jījai //

muni makha rākhana gaya_u kumārā / binu phara sara raghupati mohi mārā //

sata jojana āya_ũ chana māhīṃ / tinha sana bayaru kiẽ bhala nāhīṃ //

bha_i mama kīṭa bhr̥ṃga kī nāī / jahã tahã maiṃ dekha_ũ dou bhāī //

jauṃ nara tāta tadapi ati sūrā / tinhahi birodhi na āihi pūrā //

do. jehiṃ tāḷakā subāhu hati khaṃḍeu hara kodaṃḍa //

khara dūṣana tisirā badheu manuja ki asa baribaṃḍa // 25 //

jāhu bhavana kula kusala bicārī / sunata jarā dīnhisi bahu gārī //

guru jimi mūḷha karasi mama bodhā / kahu jaga mohi samāna ko jodhā //

taba mārīca hr̥dayã anumānā / navahi birodheṃ nahiṃ kalyānā //

sastrī marmī prabhu saṭha dhanī / baida baṃdi kabi bhānasa gunī //

ubhaya bhā̃ti dekhā nija maranā / taba tākisi raghunāyaka saranā //

utaru deta mohi badhaba abhāgeṃ / kasa na marauṃ raghupati sara lāgeṃ //

asa jiyã jāni dasānana saṃgā / calā rāma pada prema abhaṃgā //

mana ati haraṣa janāva na tehī / āju dekhiha_ũ parama sanehī //

chaṃ. nija parama prītama dekhi locana suphala kari sukha pāihauṃ /

śrī sahita anuja sameta kr̥pāniketa pada mana lāihauṃ //

nirbāna dāyaka krodha jā kara bhagati abasahi basakarī /

nija pāni sara saṃdhāni so mohi badhihi sukhasāgara harī //

do. mama pācheṃ dhara dhāvata dhareṃ sarāsana bāna /

phiri phiri prabhuhi bilokiha_ũ dhanya na mo sama āna // 26 //

tehi bana nikaṭa dasānana gayaū / taba mārīca kapaṭamr̥ga bhayaū //

ati bicitra kachu barani na jāī / kanaka deha mani racita banāī //

sītā parama rucira mr̥ga dekhā / aṃga aṃga sumanohara beṣā //

sunahu deva raghubīra kr̥pālā / ehi mr̥ga kara ati suṃdara chālā //

satyasaṃdha prabhu badhi kari ehī / ānahu carma kahati baidehī //

taba raghupati jānata saba kārana / uṭhe haraṣi sura kāju sãvārana //

mr̥ga biloki kaṭi parikara bā̃dhā / karatala cāpa rucira sara sā̃dhā //

prabhu lachimanihi kahā samujhāī / phirata bipina nisicara bahu bhāī //

sītā keri karehu rakhavārī / budhi bibeka bala samaya bicārī //

prabhuhi biloki calā mr̥ga bhājī / dhāe rāmu sarāsana sājī //

nigama neti siva dhyāna na pāvā / māyāmr̥ga pācheṃ so dhāvā //

kabahũ nikaṭa puni dūri parāī / kabahũka pragaṭa_i kabahũ chapāī //

pragaṭata durata karata chala bhūrī / ehi bidhi prabhuhi gaya_u lai dūrī //

taba taki rāma kaṭhina sara mārā / dharani pareu kari ghora pukārā //

lachimana kara prathamahiṃ lai nāmā / pācheṃ sumiresi mana mahũ rāmā //

prāna tajata pragaṭesi nija dehā / sumiresi rāmu sameta sanehā //

aṃtara prema tāsu pahicānā / muni durlabha gati dīnhi sujānā //

do. bipula sumana sura baraṣahiṃ gāvahiṃ prabhu guna gātha /

nija pada dīnha asura kahũ dīnabaṃdhu raghunātha // 27 //

khala badhi turata phire raghubīrā / soha cāpa kara kaṭi tūnīrā //

ārata girā sunī jaba sītā / kaha lachimana sana parama sabhītā //

jāhu begi saṃkaṭa ati bhrātā / lachimana bihasi kahā sunu mātā //

bhr̥kuṭi bilāsa sr̥ṣṭi laya hoī / sapanehũ saṃkaṭa para_i ki soī //

marama bacana jaba sītā bolā / hari prerita lachimana mana ḍolā //

bana disi deva sauṃpi saba kāhū / cale jahā̃ rāvana sasi rāhū //

sūna bīca dasakaṃdhara dekhā / āvā nikaṭa jatī keṃ beṣā //

jākeṃ ḍara sura asura ḍerāhīṃ / nisi na nīda dina anna na khāhīṃ //

so dasasīsa svāna kī nāī / ita uta cita_i calā bhaḷihāī //

imi kupaṃtha paga deta khagesā / raha na teja budhi bala lesā //

nānā bidhi kari kathā suhāī / rājanīti bhaya prīti dekhāī //

kaha sītā sunu jatī gosāīṃ / bolehu bacana duṣṭa kī nāīṃ //

taba rāvana nija rūpa dekhāvā / bhaī sabhaya jaba nāma sunāvā //

kaha sītā dhari dhīraju gāḷhā / āi gaya_u prabhu rahu khala ṭhāḷhā //

jimi haribadhuhi chudra sasa cāhā / bhaesi kālabasa nisicara nāhā //

sunata bacana dasasīsa risānā / mana mahũ carana baṃdi sukha mānā //

do. krodhavaṃta taba rāvana līnhisi ratha baiṭhāi /

calā gaganapatha ātura bhayã ratha hā̃ki na jāi // 28 //

hā jaga eka bīra raghurāyā / kehiṃ aparādha bisārehu dāyā //

ārati harana sarana sukhadāyaka / hā raghukula saroja dinanāyaka //

hā lachimana tumhāra nahiṃ dosā / so phalu pāya_ũ kīnheũ rosā //

bibidha bilāpa karati baidehī / bhūri kr̥pā prabhu dūri sanehī //

bipati mori ko prabhuhi sunāvā / puroḍāsa caha rāsabha khāvā //

sītā kai bilāpa suni bhārī / bhae carācara jīva dukhārī //

gīdharāja suni ārata bānī / raghukulatilaka nāri pahicānī //

adhama nisācara līnhe jāī / jimi malecha basa kapilā gāī //

sīte putri karasi jani trāsā / kariha_ũ jātudhāna kara nāsā //

dhāvā krodhavaṃta khaga kaiseṃ / chūṭa_i pabi parabata kahũ jaise //

re re duṣṭa ṭhāḷha kina hohī / nirbhaya calesi na jānehi mohī //

āvata dekhi kr̥tāṃta samānā / phiri dasakaṃdhara kara anumānā //

kī maināka ki khagapati hoī / mama bala jāna sahita pati soī //

jānā jaraṭha jaṭāyū ehā / mama kara tīratha chā̃ḷihi dehā //

sunata gīdha krodhātura dhāvā / kaha sunu rāvana mora sikhāvā //

taji jānakihi kusala gr̥ha jāhū / nāhiṃ ta asa hoihi bahubāhū //

rāma roṣa pāvaka ati ghorā / hoihi sakala salabha kula torā //

utaru na deta dasānana jodhā / tabahiṃ gīdha dhāvā kari krodhā //

dhari kaca biratha kīnha mahi girā / sītahi rākhi gīdha puni phirā //

caucanha māri bidāresi dehī / daṃḍa eka bha_i muruchā tehī //

taba sakrodha nisicara khisiānā / kāḷhesi parama karāla kr̥pānā //

kāṭesi paṃkha parā khaga dharanī / sumiri rāma kari adabhuta karanī //

sītahi jāni caḷhāi bahorī / calā utāila trāsa na thorī //

karati bilāpa jāti nabha sītā / byādha bibasa janu mr̥gī sabhītā //

giri para baiṭhe kapinha nihārī / kahi hari nāma dīnha paṭa ḍārī //

ehi bidhi sītahi so lai gayaū / bana asoka mahã rākhata bhayaū //

do. hāri parā khala bahu bidhi bhaya aru prīti dekhāi /

taba asoka pādapa tara rākhisi jatana karāi // 29(ka) //

navānhapārāyaṇa, chaṭhā viśrāma

jehi bidhi kapaṭa kuraṃga sãga dhāi cale śrīrāma /

so chabi sītā rākhi ura raṭati rahati harināma // 29(kha) //

raghupati anujahi āvata dekhī / bāhija ciṃtā kīnhi biseṣī //

janakasutā pariharihu akelī / āyahu tāta bacana mama pelī //

nisicara nikara phirahiṃ bana māhīṃ / mama mana sītā āśrama nāhīṃ //

gahi pada kamala anuja kara jorī / kaheu nātha kachu mohi na khorī //

anuja sameta gae prabhu tahavā̃ / godāvari taṭa āśrama jahavā̃ //

āśrama dekhi jānakī hīnā / bhae bikala jasa prākr̥ta dīnā //

hā guna khāni jānakī sītā / rūpa sīla brata nema punītā //

lachimana samujhāe bahu bhā̃tī / pūchata cale latā taru pā̃tī //

he khaga mr̥ga he madhukara śrenī / tumha dekhī sītā mr̥ganainī //

khaṃjana suka kapota mr̥ga mīnā / madhupa nikara kokilā prabīnā //

kuṃda kalī dāḷima dāminī / kamala sarada sasi ahibhāminī //

baruna pāsa manoja dhanu haṃsā / gaja kehari nija sunata prasaṃsā //

śrīphala kanaka kadali haraṣāhīṃ / neku na saṃka sakuca mana māhīṃ //

sunu jānakī tohi binu ājū / haraṣe sakala pāi janu rājū //

kimi sahi jāta anakha tohi pāhīṃ / priyā begi pragaṭasi kasa nāhīṃ //

ehi bidhi khaujata bilapata svāmī / manahũ mahā birahī ati kāmī //

pūranakāma rāma sukha rāsī / manuja carita kara aja abināsī //

āge parā gīdhapati dekhā / sumirata rāma carana jinha rekhā //

do. kara saroja sira paraseu kr̥pāsiṃdhu radhubīra //

nirakhi rāma chabi dhāma mukha bigata bhaī saba pīra // 30 //

taba kaha gīdha bacana dhari dhīrā / sunahu rāma bhaṃjana bhava bhīrā //

nātha dasānana yaha gati kīnhī / tehi khala janakasutā hari līnhī //

lai dacchina disi gaya_u gosāī / bilapati ati kurarī kī nāī //

darasa lāgī prabhu rākheṃũ prānā / calana cahata aba kr̥pānidhānā //

rāma kahā tanu rākhahu tātā / mukha musakāi kahī tehiṃ bātā //

jā kara nāma marata mukha āvā / adhama_u mukuta hoī śruti gāvā //

so mama locana gocara āgeṃ / rākhauṃ deha nātha kehi khā̃gẽ //

jala bhari nayana kahahĩ raghurāī / tāta karma nija te gatiṃ pāī //

parahita basa jinha ke mana māhī̃ / tinha kahũ jaga durlabha kachu nāhī̃ //

tanu taji tāta jāhu mama dhāmā / deũ kāha tumha pūranakāmā //

do. sītā harana tāta jani kahahu pitā sana jāi //

jaũ maĩ rāma ta kula sahita kahihi dasānana āi // 31 //

gīdha deha taji dhari hari rupā / bhūṣana bahu paṭa pīta anūpā //

syāma gāta bisāla bhuja cārī / astuti karata nayana bhari bārī //

chaṃ. jaya rāma rūpa anūpa nirguna saguna guna preraka sahī /

dasasīsa bāhu pracaṃḍa khaṃḍana caṃḍa sara maṃḍana mahī //

pāthoda gāta saroja mukha rājīva āyata locanaṃ /

nita naumi rāmu kr̥pāla bāhu bisāla bhava bhaya mocanaṃ // 1 //

balamaprameyamanādimajamabyaktamekamagocaraṃ /

gobiṃda gopara dvaṃdvahara bigyānaghana dharanīdharaṃ //

je rāma maṃtra japaṃta saṃta anaṃta jana mana raṃjanaṃ /

nita naumi rāma akāma priya kāmādi khala dala gaṃjanaṃ // 2 /

jehi śruti niraṃjana brahma byāpaka biraja aja kahi gāvahīṃ //

kari dhyāna gyāna birāga joga aneka muni jehi pāvahīṃ //

so pragaṭa karunā kaṃda sobhā br̥ṃda aga jaga mohaī /

mama hr̥daya paṃkaja bhr̥ṃga aṃga anaṃga bahu chabi sohaī // 3 //

jo agama sugama subhāva nirmala asama sama sītala sadā /

pasyaṃti jaṃ jogī jatana kari karata mana go basa sadā //

so rāma ramā nivāsa saṃtata dāsa basa tribhuvana dhanī /

mama ura basa_u so samana saṃsr̥ti jāsu kīrati pāvanī // 4 //

do. abirala bhagati māgi bara gīdha gaya_u haridhāma /

tehi kī kriyā jathocita nija kara kīnhī rāma // 32 //

komala cita ati dīnadayālā / kārana binu raghunātha kr̥pālā //

gīdha adhama khaga āmiṣa bhogī / gati dīnhi jo jācata jogī //

sunahu umā te loga abhāgī / hari taji hohiṃ biṣaya anurāgī //

puni sītahi khojata dvau bhāī / cale bilokata bana bahutāī //

saṃkula latā biṭapa ghana kānana / bahu khaga mr̥ga tahã gaja paṃcānana //

āvata paṃtha kabaṃdha nipātā / tehiṃ saba kahī sāpa kai bātā //

durabāsā mohi dīnhī sāpā / prabhu pada pekhi miṭā so pāpā //

sunu gaṃdharba kaha_ũ mai tohī / mohi na sohāi brahmakula drohī //

do. mana krama bacana kapaṭa taji jo kara bhūsura seva /

mohi sameta biraṃci siva basa tākeṃ saba deva // 33 //

sāpata tāḷata paruṣa kahaṃtā / bipra pūjya asa gāvahiṃ saṃtā //

pūjia bipra sīla guna hīnā / sūdra na guna gana gyāna prabīnā //

kahi nija dharma tāhi samujhāvā / nija pada prīti dekhi mana bhāvā //

raghupati carana kamala siru nāī / gaya_u gagana āpani gati pāī //

tāhi dei gati rāma udārā / sabarī keṃ āśrama pagu dhārā //

sabarī dekhi rāma gr̥hã āe / muni ke bacana samujhi jiyã bhāe //

sarasija locana bāhu bisālā / jaṭā mukuṭa sira ura banamālā //

syāma gaura suṃdara dou bhāī / sabarī parī carana lapaṭāī //

prema magana mukha bacana na āvā / puni puni pada saroja sira nāvā //

sādara jala lai carana pakhāre / puni suṃdara āsana baiṭhāre //

do. kaṃda mūla phala surasa ati die rāma kahũ āni /

prema sahita prabhu khāe bāraṃbāra bakhāni // 34 //

pāni jori āgeṃ bha_i ṭhāḷhī / prabhuhi biloki prīti ati bāḷhī //

kehi bidhi astuti karau tumhārī / adhama jāti maiṃ jaḷamati bhārī //

adhama te adhama adhama ati nārī / tinha mahã maiṃ matimaṃda aghārī //

kaha raghupati sunu bhāmini bātā / māna_ũ eka bhagati kara nātā //

jāti pā̃ti kula dharma baḷāī / dhana bala parijana guna caturāī //

bhagati hīna nara soha_i kaisā / binu jala bārida dekhia jaisā //

navadhā bhagati kaha_ũ tohi pāhīṃ / sāvadhāna sunu dharu mana māhīṃ //

prathama bhagati saṃtanha kara saṃgā / dūsari rati mama kathā prasaṃgā //

do. gura pada paṃkaja sevā tīsari bhagati amāna /

cauthi bhagati mama guna gana kara_i kapaṭa taji gāna // 35 //

maṃtra jāpa mama dr̥ḷha bisvāsā / paṃcama bhajana so beda prakāsā //

chaṭha dama sīla birati bahu karamā / nirata niraṃtara sajjana dharamā //

sātavã sama mohi maya jaga dekhā / moteṃ saṃta adhika kari lekhā //

āṭhavã jathālābha saṃtoṣā / sapanehũ nahiṃ dekha_i paradoṣā //

navama sarala saba sana chalahīnā / mama bharosa hiyã haraṣa na dīnā //

nava mahũ eka_u jinha ke hoī / nāri puruṣa sacarācara koī //

soi atisaya priya bhāmini more / sakala prakāra bhagati dr̥ḷha toreṃ //

jogi br̥ṃda duralabha gati joī / to kahũ āju sulabha bha_i soī //

mama darasana phala parama anūpā / jīva pāva nija sahaja sarūpā //

janakasutā ka_i sudhi bhāminī / jānahi kahu karibaragāminī //

paṃpā sarahi jāhu raghurāī / tahã hoihi sugrīva mitāī //

so saba kahihi deva raghubīrā / jānatahū̃ pūchahu matidhīrā //

bāra bāra prabhu pada siru nāī / prema sahita saba kathā sunāī //

chaṃ. kahi kathā sakala biloki hari mukha hr̥dayã pada paṃkaja dhare /

taji joga pāvaka deha hari pada līna bha_i jahã nahiṃ phire //

nara bibidha karma adharma bahu mata sokaprada saba tyāgahū /

bisvāsa kari kaha dāsa tulasī rāma pada anurāgahū //

do. jāti hīna agha janma mahi mukta kīnhi asi nāri /

mahāmaṃda mana sukha cahasi aise prabhuhi bisāri // 36 //

cale rāma tyāgā bana soū / atulita bala nara kehari doū //

birahī iva prabhu karata biṣādā / kahata kathā aneka saṃbādā //

lachimana dekhu bipina ka_i sobhā / dekhata kehi kara mana nahiṃ chobhā //

nāri sahita saba khaga mr̥ga br̥ṃdā / mānahũ mori karata hahiṃ niṃdā //

hamahi dekhi mr̥ga nikara parāhīṃ / mr̥gīṃ kahahiṃ tumha kahã bhaya nāhīṃ //

tumha ānaṃda karahu mr̥ga jāe / kaṃcana mr̥ga khojana e āe //

saṃga lāi karinīṃ kari lehīṃ / mānahũ mohi sikhāvanu dehīṃ //

sāstra suciṃtita puni puni dekhia / bhūpa susevita basa nahiṃ lekhia //

rākhia nāri jadapi ura māhīṃ / jubatī sāstra nr̥pati basa nāhīṃ //

dekhahu tāta basaṃta suhāvā / priyā hīna mohi bhaya upajāvā //

do. biraha bikala balahīna mohi jānesi nipaṭa akela /

sahita bipina madhukara khaga madana kīnha bagamela // 37(ka) //

dekhi gaya_u bhrātā sahita tāsu dūta suni bāta /

ḍerā kīnheu manahũ taba kaṭaku haṭaki manajāta // 37(kha) //

biṭapa bisāla latā arujhānī / bibidha bitāna die janu tānī //

kadali tāla bara dhujā patākā / daikhi na moha dhīra mana jākā //

bibidha bhā̃ti phūle taru nānā / janu bānaita bane bahu bānā //

kahũ kahũ sundara biṭapa suhāe / janu bhaṭa bilaga bilaga hoi chāe //

kūjata pika mānahũ gaja māte / ḍheka mahokha ū̃ṭa bisarāte //

mora cakora kīra bara bājī / pārāvata marāla saba tājī //

tītira lāvaka padacara jūthā / barani na jāi manoja baruthā //

ratha giri silā duṃdubhī jharanā / cātaka baṃdī guna gana baranā //

madhukara mukhara bheri sahanāī / tribidha bayāri basīṭhīṃ āī //

caturaṃginī sena sãga līnheṃ / bicarata sabahi cunautī dīnheṃ //

lachimana dekhata kāma anīkā / rahahiṃ dhīra tinha kai jaga līkā //

ehi keṃ eka parama bala nārī / tehi teṃ ubara subhaṭa soi bhārī //

do. tāta tīni ati prabala khala kāma krodha aru lobha /

muni bigyāna dhāma mana karahiṃ nimiṣa mahũ chobha // 38(ka) //

lobha keṃ icchā daṃbha bala kāma keṃ kevala nāri /

krodha ke paruṣa bacana bala munibara kahahiṃ bicāri // 38(kha) //

gunātīta sacarācara svāmī / rāma umā saba aṃtarajāmī //

kāminha kai dīnatā dekhāī / dhīranha keṃ mana birati dr̥ḷhāī //

krodha manoja lobha mada māyā / chūṭahiṃ sakala rāma kīṃ dāyā //

so nara iṃdrajāla nahiṃ bhūlā / jā para hoi so naṭa anukūlā //

umā kaha_ũ maiṃ anubhava apanā / sata hari bhajanu jagata saba sapanā //

puni prabhu gae sarobara tīrā / paṃpā nāma subhaga gaṃbhīrā //

saṃta hr̥daya jasa nirmala bārī / bā̃dhe ghāṭa manohara cārī //

jahã tahã piahiṃ bibidha mr̥ga nīrā / janu udāra gr̥ha jācaka bhīrā //

do. pura_ini sabana oṭa jala begi na pāia marma /

māyāchanna na dekhiai jaise nirguna brahma // 39(ka) //

sukhi mīna saba ekarasa ati agādha jala māhiṃ /

jathā dharmasīlanha ke dina sukha saṃjuta jāhiṃ // 39(kha) //

bikase sarasija nānā raṃgā / madhura mukhara guṃjata bahu bhr̥ṃgā //

bolata jalakukkuṭa kalahaṃsā / prabhu biloki janu karata prasaṃsā //

cakravāka baka khaga samudāī / dekhata bana_i barani nahiṃ jāī //

sundara khaga gana girā suhāī / jāta pathika janu leta bolāī //

tāla samīpa muninha gr̥ha chāe / cahu disi kānana biṭapa suhāe //

caṃpaka bakula kadaṃba tamālā / pāṭala panasa parāsa rasālā //

nava pallava kusumita taru nānā / caṃcarīka paṭalī kara gānā //

sītala maṃda sugaṃdha subhāū / saṃtata baha_i manohara bāū //

kuhū kuhū kokila dhuni karahīṃ / suni rava sarasa dhyāna muni ṭarahīṃ //

do. phala bhārana nami biṭapa saba rahe bhūmi niarāi /

para upakārī puruṣa jimi navahiṃ susaṃpati pāi // 40 //

dekhi rāma ati rucira talāvā / majjanu kīnha parama sukha pāvā //

dekhī suṃdara tarubara chāyā / baiṭhe anuja sahita raghurāyā //

tahã puni sakala deva muni āe / astuti kari nija dhāma sidhāe //

baiṭhe parama prasanna kr̥pālā / kahata anuja sana kathā rasālā //

birahavaṃta bhagavaṃtahi dekhī / nārada mana bhā soca biseṣī //

mora sāpa kari aṃgīkārā / sahata rāma nānā dukha bhārā //

aise prabhuhi biloka_ũ jāī / puni na banihi asa avasaru āī //

yaha bicāri nārada kara bīnā / gae jahā̃ prabhu sukha āsīnā //

gāvata rāma carita mr̥du bānī / prema sahita bahu bhā̃ti bakhānī //

karata daṃḍavata lie uṭhāī / rākhe bahuta bāra ura lāī //

svāgata pū̃chi nikaṭa baiṭhāre / lachimana sādara carana pakhāre //

do. nānā bidhi binatī kari prabhu prasanna jiyã jāni /

nārada bole bacana taba jori saroruha pāni // 41 //

sunahu udāra sahaja raghunāyaka / suṃdara agama sugama bara dāyaka //

dehu eka bara māga_ũ svāmī / jadyapi jānata aṃtarajāmī //

jānahu muni tumha mora subhāū / jana sana kabahũ ki kara_ũ durāū //

kavana bastu asi priya mohi lāgī / jo munibara na sakahu tumha māgī //

jana kahũ kachu adeya nahiṃ moreṃ / asa bisvāsa tajahu jani bhoreṃ //

taba nārada bole haraṣāī / asa bara māga_ũ kara_ũ ḍhiṭhāī //

jadyapi prabhu ke nāma anekā / śruti kaha adhika eka teṃ ekā //

rāma sakala nāmanha te adhikā / hou nātha agha khaga gana badhikā //

do. rākā rajanī bhagati tava rāma nāma soi soma /

apara nāma uḍagana bimala basuhũ bhagata ura byoma // 42(ka) //

evamastu muni sana kaheu kr̥pāsiṃdhu raghunātha /

taba nārada mana haraṣa ati prabhu pada nāya_u mātha // 42(kha) //

ati prasanna raghunāthahi jānī / puni nārada bole mr̥du bānī //

rāma jabahiṃ prereu nija māyā / mohehu mohi sunahu raghurāyā //

taba bibāha maiṃ cāha_ũ kīnhā / prabhu kehi kārana karai na dīnhā //

sunu muni tohi kaha_ũ saharosā / bhajahiṃ je mohi taji sakala bharosā //

kara_ũ sadā tinha kai rakhavārī / jimi bālaka rākha_i mahatārī //

gaha sisu baccha anala ahi dhāī / tahã rākha_i jananī aragāī //

prauḷha bhaẽ tehi suta para mātā / prīti kara_i nahiṃ pāchili bātā //

more prauḷha tanaya sama gyānī / bālaka suta sama dāsa amānī //

janahi mora bala nija bala tāhī / duhu kahã kāma krodha ripu āhī //

yaha bicāri paṃḍita mohi bhajahīṃ / pāehũ gyāna bhagati nahiṃ tajahīṃ //

do. kāma krodha lobhādi mada prabala moha kai dhāri /

tinha mahã ati dāruna dukhada māyārūpī nāri // 43 //

suni muni kaha purāna śruti saṃtā / moha bipina kahũ nāri basaṃtā //

japa tapa nema jalāśraya jhārī / hoi grīṣama soṣa_i saba nārī //

kāma krodha mada matsara bhekā / inhahi haraṣaprada baraṣā ekā //

durbāsanā kumuda samudāī / tinha kahã sarada sadā sukhadāī //

dharma sakala sarasīruha br̥ṃdā / hoi hima tinhahi daha_i sukha maṃdā //

puni mamatā javāsa bahutāī / paluha_i nāri sisira ritu pāī //

pāpa ulūka nikara sukhakārī / nāri nibiḷa rajanī ãdhiārī //

budhi bala sīla satya saba mīnā / banasī sama triya kahahiṃ prabīnā //

do. avaguna mūla sūlaprada pramadā saba dukha khāni /

tāte kīnha nivārana muni maiṃ yaha jiyã jāni // 44 //

suni raghupati ke bacana suhāe / muni tana pulaka nayana bhari āe //

kahahu kavana prabhu kai asi rītī / sevaka para mamatā aru prītī //

je na bhajahiṃ asa prabhu bhrama tyāgī / gyāna raṃka nara maṃda abhāgī //

puni sādara bole muni nārada / sunahu rāma bigyāna bisārada //

saṃtanha ke lacchana raghubīrā / kahahu nātha bhava bhaṃjana bhīrā //

sunu muni saṃtanha ke guna kahaū̃ / jinha te maiṃ unha keṃ basa rahaū̃ //

ṣaṭa bikāra jita anagha akāmā / acala akiṃcana suci sukhadhāmā //

amitabodha anīha mitabhogī / satyasāra kabi kobida jogī //

sāvadhāna mānada madahīnā / dhīra dharma gati parama prabīnā //

do. gunāgāra saṃsāra dukha rahita bigata saṃdeha //

taji mama carana saroja priya tinha kahũ deha na geha // 45 //

nija guna śravana sunata sakucāhīṃ / para guna sunata adhika haraṣāhīṃ //

sama sītala nahiṃ tyāgahiṃ nītī / sarala subhāu sabahiṃ sana prītī //

japa tapa brata dama saṃjama nemā / guru gobiṃda bipra pada premā //

śraddhā chamā mayatrī dāyā / muditā mama pada prīti amāyā //

birati bibeka binaya bigyānā / bodha jathāratha beda purānā //

daṃbha māna mada karahiṃ na kāū / bhūli na dehiṃ kumāraga pāū //

gāvahiṃ sunahiṃ sadā mama līlā / hetu rahita parahita rata sīlā //

muni sunu sādhunha ke guna jete / kahi na sakahiṃ sārada śruti tete //

chaṃ. kahi saka na sārada seṣa nārada sunata pada paṃkaja gahe /

asa dīnabaṃdhu kr̥pāla apane bhagata guna nija mukha kahe //

siru nāha bārahiṃ bāra carananhi brahmapura nārada gae //

te dhanya tulasīdāsa āsa bihāi je hari rãga rãe //

do. rāvanāri jasu pāvana gāvahiṃ sunahiṃ je loga /

rāma bhagati dr̥ḷha pāvahiṃ binu birāga japa joga // 46(ka) //

dīpa sikhā sama jubati tana mana jani hosi pataṃga /

bhajahi rāma taji kāma mada karahi sadā satasaṃga // 46(kha) //

māsapārāyaṇa, bāīsavā̃ viśrāma

~~~~~~~~~~

iti śrīmadrāmacaritamānase sakalakalikaluṣavidhvaṃsane

tr̥tīyaḥ sopānaḥ samāptaḥ /

(araṇyakāṇḍa samāpta)


Rechtsinhaber*in
GRETIL project

Zitationsvorschlag für dieses Objekt
TextGrid Repository (2025). New Indo-Aryan Collection. Rāmacaritamānasa, Sopāna 3: Araṇyakāṇḍa. Rāmacaritamānasa, Sopāna 3: Araṇyakāṇḍa. GRETIL. GRETIL project. https://hdl.handle.net/21.11113/0000-0016-C7D4-8